SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [... १८०] दीप अनुक्रम [ ४०४] प्रज्ञापनायाः मल य०वृत्ती. ॥२७८॥ पदं [१२], मुनि दीपरत्नसागरेण संकलित “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [-], ------------- दारं [-] मूलं [... १८० ] आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः Education International असंखजा, जहा असुरकुमाराणं, णवरं तासि णं सेढीणं विक्खभमू अंगुलपदमवग्गमूलस्स असंखेज्जइभागो, मुलगा तव । मणुस्साणं भंते ! केवड्या ओरालियसरीरगा पं० १, गो० ! दु०, ० लगा य मुके, तत्थ णं जे ते बद्धेखाते णं सिय संखिज्जा सिय असंखिज्जा जहण्णपदे संखे संखेज्जाओ कोडाकोडीओ तिजमलपयस्स उचरिं चउजमलपयस्स हिट्ठा, अब णं छट्टो वग्गो अहव णं छष्णउईछेयणगदाइरासी, उक्कोसपए असंखिजा, असंखिजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेचओ रूवपक्खित्तेहिं मणुस्सेहिं सेढी अवहीरद्द, तीसे सेढीए आकासखे तेहिं अवहारो मग्गिज्जइ असंखेज असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं कालतो खेततो अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पण्णं, तरथ णं जे ते मुलगा ते जहा ओरालिया ओहिया मुकेलगा, बेडब्बियाणं भंते! पुच्छा, गो० ०, ० मुके, तत्थ णं जे ते बल्लगा ते णं संखिजा, समए २ अबहीरमाणे २ संखेजेणं कालेणं अवहीरंति, नो चेव णं अवहीरिया सिया, तत्थ णं जे ते मुलगा ते णं जहा ओरालिया ओहिया, आहारगसरीरा जहा ओहिया, तेयाकम्मगा जहा एतेसिं चैव ओरालिया । वाणमंतराणं जहा नेरइयाणं ओरालिया आहारगा य, वेउब्वियसरीरगा जहा नेरइयाणं, नवरं तासि णं संढीणं चिक्वंभसूई संखेजजोअणसयवग्गपलिभागो पयरस्स, मुकिल्लया जहा ओरालिया, आहारगसरीरा जहा असुरकुमाराणं तेयाकम्मया जहा एतेसि णं चेत्र वेउन्विता । वासिणं सेढीणं विक्खभई विछप्पनं गुल व पयरस्स, वेमाणियाणं एवं चेव, नवरं तासिणं सेढीणं विक्खंभसूई अंगुलवितीयवग्गमूलं तइयवग्गमूल पडुप्पनं अहवणं अंगुलतइयवग्गमूलघणप्पमाणमेत्ताओ सेढीओ, सेसं तं चैव ॥ (सूत्रं १८० ) सरीरपयं समत्तं ॥ १२ ॥ ० For Pernal Use On ~ 560~ १२ शरीरपर्द ॥२७८॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy