SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [१७९-१८०...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१७९-१८०... वर्गमूलं एतानि सर्वाण्यप्येकत्र सङ्कल्प्यन्ते, तेषु च सङ्कल्पितेषु यावान् प्रदेशराभिर्भवति तावत्प्रदेशात्मिका विष्कम्भसू-13 चिरवसेया, अत्र निदर्शनं-श्रेणी किल प्रदेशा असङ्ख्याता अप्यसत्कल्पनया पञ्चषष्टिः सहस्राणि पञ्च शतानि षटत्रिंशदधिकानि ६५५३६, तेषां प्रथमं वर्गमूलं वे शते षट्पश्चाशदधिके २५६ द्वितीयं षोडश १६ तृतीयं चत्वारः४ चतुर्थ द्वौ २, एतेषां च सङ्कलने जाते वे शते अष्टसप्तत्यधिके २७८, एतावता किलासत्कल्पनया प्रदेशानां सूचिरिति, अर्थते द्वीन्द्रियाः किंप्रमाणाभिरवगाहनाभिरास्तीर्यमाणाः कियता कालेन सकलं प्रतरमापूरयन्ति ?, उच्यते, अङ्गुलासङ्ख्येयभागप्रमाणाभिरवगाहनाभिः प्रत्यावलिकाऽसङ्ख्येयभागमेकैकावगाहनारचनेनासङ्ख्ययाभिरुत्सपिण्यवसर्पिणीभिरापूयन्ते, इयमत्र भावना-एकैकस्मिन्नावलिकायाः असङ्ख्येयतमे भागे एकैका अङ्गुलासङ्ख्येयप्रमाणा अवगाहना रयते, 18 ततोऽसङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिः सकलमपि प्रतरं द्वीन्द्रियशरीरैरापूर्यते, एतदेवापहारद्वारेण सूत्रकृदाहबेइंदियाण ओरालियसरीरेहिं बद्धेल्लगेहिं पयरो अवहीरति, असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहिं कालतो, खेत्ततो अंगुलपयरस्स आवलियाते य असंखेजतिभागपलिभागेणं, तत्थ णं जे ते मुकेल्लगा ते अहा ओहिया मोरालियमुकेल्लगा, वेउविया आहारगा य बदिल्लगा पत्थि, मुकिल्लगा जहा ओहिया ओरालियमुकेल्लगा, तेयाकम्मगा जहा एतेसिं चेव ओहिया ओरालिया, एवं जाव चरिंदिया। पंचिंदियतिरिक्खजोणियाणं एवं चेव, नवरं वेउवियसरीरएसु इमो विसेसो पंचिंदियतिरिक्खजोणियाणं भंते ! केवड्या बेउवियसरीरया पं०, गो०! दु०५०-बद्धे मुके०, तत्थ णं जे ते बद्धेल्लया ते णं दीप अनुक्रम [४०३-४०४] ~ 559~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy