SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१७७] दीप अनुक्रम [ ४०१ ] प्रज्ञापनायाः मल य० वृत्ती. ॥२७२॥ “प्रज्ञापना” उपांगसूत्र-४ (मूलं+वृत्तिः) उद्देशक: [ - ], दारं [-1, मूलं [ १७७] ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१२], मुनि दीपरत्नसागरेण संकलित.. Ja Eucation Internationa - | दारिकशरीरमुच्यते तदर्द्धमपि तदेकदेशोऽपि यावदनन्तभागोऽपि शरीरमिति, कोऽत्राभिप्राय इति चेत् ?, उच्यते, इह यथा लवणपरिणामपरिणतः स्वोको बहुर्वा पुद्गलसङ्घातो लवणमुच्यते तथैौदारिकशरीरयोग्यपुद्गल सङ्घातोऽपि औदारिकत्वेन परिणतः स्तोको वा बहुर्षा औदारिकशरीरव्यपदेशं लभते, अथवा भवति समुदायैकदेशेऽपि समुदायशब्दोपचारो, यथा - अङ्गुल्यये स्पृष्टे स्पृष्टो मया देवदत्त इत्यादी, तत उपचारान्न कश्चिद्दोषः, ननु यद्येवं कथं तान्यनन्तलोकाकाशप्रदेशप्रमाणान्यौदारिकशरीराण्येकस्मिन् लोकेऽवगाढानि १, उच्यते, प्रदीपप्रकाशवत्, तथाहि| यथैकस्यापि प्रदीपस्यापि सकलभवनावभासीनि भवन्ति, अन्येषामनेकेषां प्रदीपानामचपि तत्रैवानुप्रविशन्ति, परस्परमविरोधात्, तथौदारिकाण्यपि, एवं शेषशरीरेष्वपि मुक्तेष्वायोज्यं, ननु द्रव्यक्षेत्रे विहाय किमिति प्रथमतः कालेन प्ररूपणा कृता १, उच्यते, कालान्तरावस्थायितया पुद्गलेषु शरीरोपचारो नान्यथा ततः कालो गरीयान् इति प्रथमतस्तेन प्ररूपणा । उक्तान्यौदारिकाणि, सम्प्रति वैक्रियसूत्रमाह- 'केवइया णं भंते!' इत्यादि, बद्धान्यसङ्ख्येयानि, तत्र कालतः परिमाणं प्रतिसमयमेकैकशरीरापहारे सामस्त्येनासङ्ख्येयाभिरुत्सर्पिण्य वसर्पिणीभिरप हियन्ते, किमुक्तं भवति ? - असङ्ख्येयासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावत्प्रमाणानीति, क्षेत्रतोऽसङ्ख्येयाः श्रेणयस्तासां | श्रेणीनां परिमाणं प्रतरस्यासङ्ख्येयो भागः, किमुक्तं भवति ? - प्रतरस्यासङ्ख्येयतमे भागे यावत्यः श्रेणयस्तासु च श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानि बद्धानि वैक्रियशरीराणीति, अथ श्रेणिरिति किमभिधीयते ?, उच्यते, घनीकृ For Parts Only ------------ ~ 548~ १२ शरीरपदं ॥२७२||
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy