SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------- उद्देशकः [-], ------------- दारं [-], ------------- मूलं [१७४-१७५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: ११भाषा प्रत सूत्रांक [१७०-१७३]] प्रज्ञापना- सस्तोकाः, तेभ्योऽसङ्ख्येयगुणाः सत्यमृषाभाषकाः, बहूनां प्रायो यथा तथा वा सत्यामृपाभाषणसम्भवात् , लोके याः मल- तथा दर्शनात् , तेभ्योऽसङ्ख्येय गुणा मृषाभाषकाः, क्रोधाभिभूतानां परवञ्चनाधभियुक्तानां च प्रभूततराणामुपलय. वृत्ती. म्भात् तेषां च मृषाभाषकत्वात् , तेभ्योऽसद्धयेयगुणाः असत्सामृषाभाषकाः द्वीन्द्रियादीनामप्यसत्यामृषाभाषकत्वात् , तेभ्योऽनन्तगुणाः अभाषकाः, सिद्धानामेकेन्द्रियाणां चानन्तत्वात् ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटी॥२६८॥ कायां भाषाख्यमेकादशमं पदं समाप्तम् ॥ ११ ॥ अथ द्वादशं प्रारभ्यते। दीप अनुक्रम [३९४-३९७] ॥२६॥ तदेवं व्याख्यातमेकादशं पदं, इदानी द्वादशममारभ्यते-अस्य चायमभिसम्बधः-दहानन्तरपदे जीवानां सत्यादिभाषाविभागोपदर्शनं कृतं, भाषा च शरीरायचा, 'शरीरप्रभवा भाषे'त्यत्रैव प्रतिपादितत्वात् , अन्यत्राप्युकं-गिबहइ य काइएणं निस्सरइ तह वाइएण जोएण'मिति, तत्र शरीरप्रविभागप्रदर्शनार्थमिदमारभ्यते, तत्र चेदमादि सूत्रम्II कति णं भने ! सरीरा पण्णता, मोपंच सरीरा पं०,०-ओरालिए वेउदिए आहारए तेयए कम्मए, नेरइयाण | अत्र पद (११) "भाषा" परिसमाप्तम् अथ पद (१२) "शरीर" आरभ्यते ~540~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy