SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१७४ -१७५] दीप अनुक्रम [३९८ -३९९] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], उद्देशक: [-], मूलं [ १७४- १७५] ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [११], मुनि दीपरत्नसागरेण संकलित.. Ja Eucation Interation किं आराहते विराहते ?, गो० ! इचेइयाई चत्तारि भासज्जायाई आउतं भासमाणे आराहते नो विराहते, तेण परं असंजतअविरयअपडितहत अपचक्खायपावकम्मे सचं भासं भासतो मोसं वा सच्चामोसं वा असच्चामोस वा भासं भासमाणे नो आराहते विराहते (सूत्रं १७४ ) एतेसि णं भंते ! जीवाणं सबभासगाणं मोसभासगाणं सच्चामोसभासगाणं असचामोसभासगाणं अभासगाण य कयरेरहिंतो अ० ब० तु० वि० १, गो० ! सहत्थोवा जीवा सचभासगा सच्चामोसभासमा असंखिज्जगुणा मोसभासगा असंखेज्जगुणा असच्चामोसभासगा असंखेजगुणा अभासगा अनंतगुणा (सूत्रं १७५) ॥ पण्णवणाए भगवईए भासापदं समत्तं ॥ ११ ॥ 'कर णं भंते ! भासज्जाया पण्णत्ता' इत्यादि सुगमं नवरं 'आउत्तं भासमाणे' इति सम्यक् प्रवचनमालिन्यादिरक्षणपरतया भाषमाणः, तथाहि--प्रवचनोड्डाहरक्षणादिनिमित्तं गुरुलाघवपर्यालोचनेन मृषापि भाषमाणः साधुराराधक एवेति, 'तेण पर' मित्यादि, तत आयुक्तभाषमाणात्परोऽसंयतो - मनोवाक्कायसंयमविकलोऽविरतोविरमति स्म विरतो न विरतोऽविरतः सावद्यव्यापारादनिवृत्तमना इत्यर्थः अत एव न प्रतिहतं - मिध्यादुष्कृतदानप्रायश्चित्तप्रतिपत्त्यादिना न नाशितमतीतं तथा न प्रत्याख्यातं भूयोऽकरणतया निषिद्धमनागतं पापकर्म येनासावप्रतिहताप्रत्याख्यातपापकर्मा, शेषं पाठसिद्धं । अल्पवदुत्वचिन्तायां सर्वस्तोकाः सत्यभाषकाः, इह यः सम्यगुपयुज्य सर्वज्ञमतानुसारेण वस्तुप्रतिष्ठानबुद्ध्या भाषते स सत्यभाषकस्ते च पृच्छाकाले कतिपया एव लभ्यन्ते इति सर्व For Parts Only ~ 539~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy