________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [१७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१७४-१७५]
भंते ! कति सरीरया पण्णत्ता, गो ! तओ सरीरया पं ० -वेउबिए तेयए कम्मए, एवं असुरकुमाराणवि जाव थणियकुमाराणं | पुढविकाइयाणं भंते ! कति सरीरया पं०१, गो ! तओ सरीरया पं०,०-ओरालिए तेयए कम्मए, एवं वाउकाइयवज जाव चउरिदियाणं, वाउकाइयाण मंते ! कति सरीरया पं०१, गो. चत्तारि सरीरया, पं०,०ओरालिए वेउविते तेथए कम्मए, एवं पंचिंदियतिरिक्खजोणियाणवि, मणुस्साणं भंते ! कति सरीरया पं०१, गो०! पंच सरीरया पं०, त-ओरालिए बेउविते आहारए तेयए कम्मए, वाणमंतरजोइसियवेमाणियाणं, जहा नारगाणं (सूत्र १७६) 'कह णं भंते ! सरीरा पण्णत्ता' इत्यादि, उत्पत्तिसमयादारभ्य प्रतिक्षणं शीर्यन्ते इति शरीराणि, तानि भदन्त ! कति–कियत्सङ्ख्याकानि, णमिति वाक्यालकारे, प्रज्ञसानि, भगवानाह-पञ्च शरीराणि प्रज्ञप्तानि, तान्येव नामत आह-'ओरालिए' इत्यादि, अमीषां शब्दार्थमात्रमने वक्ष्यामस्तथाऽपि स्थानाशून्याय किश्चिदुच्यते-उदारं-प्रधानं, प्राधान्यं चास्य तीर्थकरगणधरशरीरापेक्षया, ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनत्वात् , अथवा ओरालं नाम विस्तरवत्, विस्तरवत्ता चास्यावस्थितखभावस्य सातिरेकयोजनसहस्रमानत्वात् , वैक्रियं चैतावदवस्थितप्रमाणं न लभ्यते, उत्कर्षतोऽप्यवस्थितप्रमाणस्य पक्षधनुःशतप्रमाणत्वात् , तच तावत्प्रमाणं सप्तम्यां नान्यत्र, यत्तूत्तरवे-18 क्रिय योजनलक्षप्रमाणं न तदवस्थितमाभववर्तित्वाभावात्, ततो न तदपेक्षा, आह च चूर्णिकृत्-“ओरालं नाम वित्थरालं विसालंति जं भणिय होइ, कहं १, साइरेगजोयणसहस्समवटियप्पमाणमोरालियं अन्नमेहहमे नस्थिति,
दीप अनुक्रम [३९८-३९९]
शरीरस्य पञ्च-भेदा:, नैरयिक-आदीनाम् शरीरस्य भेदा:
~541~