SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------ उद्देशक: [-], ------------ दारं [-], ----------- मूलं [१६८-१६९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६८-१६९] समागच्छन्ति, शब्दपरिणामं विजहतीत्यर्थः, उक्तं च-"गंतुमसंखेजाओ अवगाहणवग्गणा अभिन्नाई । भिजति 18| धंसमेंति य संखिजे जोयणे गंतुं ॥१॥" भिन्नान्यपि निसृजतीत्युक्तं, तत्र कतिविधः शब्दद्रव्याणां भेद इति 18 पृच्छति गाथा दीप अनुक्रम [३९१-३९३] तेसिणं भंते ! दवाणं कतिविहे भए पण्णत्ते, गो.! पञ्चविधे भेदे ५०,०-खंडाभेदे पयरभेदे चुणियाभेदे अणुतडियाभेदे उकरियाभेदे, से किं तं खंडामेदे, २ जण्णं अयखंडाण वा तउखंडाण वा तंबखंडाण वा सीसखंडाण वा स्ययखंडाण वा जातरूवखंडाण वा खंडएण भेदे भवति से तं खंडाभेदे ११ से किं ते पयराभेदे १,२ जणं वसाण वा वेत्ताण वा नलाण वा कदलीथंभाण वा अन्भपडलाण वा पयरेणं भेदे भवति, से तं पयराभेदे २ से कितं चुणियाभेदे १, २ जण्णं तिलचुण्णाण वा मुग्गचुण्णाण वा मासचुण्णाण वा पिप्पलीचुण्णाण वा मिरीयचुण्णाण वा सिंगबेरचुण्णाण वा चुणियाए भेदे भवति से तं चुणियाभेदे ३ । से किं तं अणुतडियाभेदे १, २ जणं अगडाण वा तडागाण वा दहाण वा नदीण वा वावीण वा पुक्खरिणीण वा दीहियाण वा गुंजालियाण चा सराण वा सरसराण वा सरपंतियाण वा सरसरपंतियाण वा अणुतडियाभेदे भवति, से तं अणुतडियामेदे ४ । से किं तं उक्करियाभेदे , २ जण मूसाण वा मंहसाण वा तिलसिंगाण वा मुग्गसिंगाण वा माससिंगाण वा एरंडबीयाण वा फूडिता उकरियाभेदे भवति, से ते उकरियामेदे ५। एएसि ण भंते ! दवाणं खंडाभेएणं पयराभेदेणं चुणियाभेदेणं अणुतडियाभेदेणं उकरियाभेदेण 99 अन्न द्रव्यस्य पञ्च-भेदा: प्ररुप्यते ~535~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy