SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], --------------- उद्देशक: [-], -------------- दारं -, ------------ मूलं [१६६-१६७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६६-१६७]] प्रापनायाःमलयवृत्ती. ea ॥२६॥ PART20393023800ra 4862 जोणिया णो सचं भासं भासंति णो मोसं भासं भासंति णो सञ्चामोसं भासं भासंति एर्ग असचामोसं भासं भासंति णण्णत्थ ११भाषासिक्खापुवर्ग उत्तरगुणलदि वा पडुच सबंपि भासं भासंति मोसंपि सचामोसपि असञ्चामोसपि भासं भासंति, मणुस्सा जाव वेमाणिया, एते जहा जीवा तहा भाणियहा ।। (मत्रं १६७) कति भदन्त ! भाषाजातानि-भाषाप्रकाररूपाणि प्रज्ञप्तानि ?, इदं प्रागुक्तमपि भूयोऽप्युपात्तं सूत्रान्तरस-1 म्बन्धनार्थ, तान्येव सूत्रान्तराणि दर्शयति-'जीवा णं भंते ! किं सच्चं भासं भासंति?' इत्यादि सुगम, नवरं द्वित्रिचतुरिन्द्रियेषु सत्यादिभाषात्रयप्रतिषेधस्तेषां सम्यक्परिज्ञानपरवञ्चनाधभिप्रायासम्भवात् , तिर्यपञ्चेन्द्रिया अपि न सम्यग्यथावस्थितवस्तुप्रतिपादनाभिप्रायेण भाषन्ते नापि परविप्रतारणबुड्या किन्तु यदा भाषन्ते तदा कुपिता अपि परं मारयितुकामा अप्येवमेव भाषन्ते ततस्तेषामपि भाषा असत्यामृषा, किं सर्वेपामपि तेषामसत्यामृषा ?, नेत्याह'नन्नत्थेत्यादि, सत्यादिकां भाषां न भाषन्ते शिक्षादेरन्यत्र, शिक्षापूर्वकं पुनः शुकसारिकादयः संस्कारविशेषात् तथा कुतचित्तथाविधक्षयोपशमविशेषाजातिस्मरणरूपां विशिष्टव्यवहारकौशलरूपां वा लब्धि प्रतीत्य सत्यादिकां चतुर्वि-IR धामपि भाषां भाषन्ते, शेष सुगमं । सम्प्रति भाषाद्रव्यग्रहणादिविषयसंशयापनोदार्थमाह ॥२६॥ जीये णं भंते ! जातिं ददाति भासत्ताए गिण्हति ताई किं ठियाई गेण्हति अठियाई गेहति ?, गो! ठियाई गिण्हति नो अठियाई गिण्हति, जाई भंते ! ठियाई गिण्हति ताई किं दबतो गिण्हति खेत्ततो गिण्हति कालतो गिण्हति भावतो दीप अनुक्रम [३८९-३९०] अत्र भाषाद्रव्यग्रहण-आदि विषय प्ररुप्यते ~ 524 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy