________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१६६-१६७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१६६
esersercene
-१६७]
e
दीप अनुक्रम [३८९-३९०]
सेलेसीपडिवण्णगा य असेलेसीपडिवण्णगा य, तत्थ णं जे ते सेलेसिपडिवण्णगा ते णं अभासगा, तत्थ पंजे ते असेलेसिपडिवण्णगा ते दुविहा पं० त०-एगिदिया य अणेगिंदिया य, तत्थ णं जे ते एगिदिया ते णं अभासगा, तत्थ णं जे ते अणेगेंदिया ते दुविहा पं०, ०-पज्जनगा य अपज्जत्तमा य, सस्थ णं जे ते अपज्जत्तगा ते गं अभासगा, तत्थ णं जे ते पज्जतगा ते णं भासगा, से एएणटेणं गोयमा! एवं चुचति-जीवा भासगावि अभासगावि । नेरइया णं भंते ! किं भासगा अभासगा, गो! नेरइया भासगावि अभासगावि, से केणटेणं मंते ! एवं चुचति-नेरइया भासगावि अभासगावि ?, गो.! नेरइया दुविहा, पं०, तं०--पज्जनगा य अपज्जत्तगा य, तत्थ णं जे ते अपजत्तगा ते णं अभासगा, तत्थ णं जे ते पजत्तगा ते णं भासगा, से एएणद्वेणं गो! एवं वुच्चति-नेरइया भासगावि अभासगावि, एवं एगिदियवजाणं निरंतर भाणिया ।। (मूत्र १६६)॥ कति णं भंते ! भासज्जाया पण्णता, गो! चत्तारि भासज्जाया पं०, तं०-सच्चमेगं भासजाय वितिय मोसं ततियं सच्चामोसं चउत्थं असचामोसं, जीवा णं भंते! किं सचं भासं भासंति मोसं भासं भासंति सचामोसं भासं भासंति असच्चामोसं भासं भासंति, गो०! जीवा सञ्चपि भासं भासंति मोसंपि भासं भासंति सच्चामोसंपि भासं भासंति असञ्चामोसंपि भासं भासंति, नेरइया णं भंते ! कि सचं भासं भासंति जाव असञ्चामोसं भासं भासंति', गो०! नेरइया णं सचंपि भासं भासंति जाव असचामोसंपि भासं भासंति, एवं असुरकुमारा जाव थणियकुमारा, बेईदियतेइंदियचउरिदिया य नो सच्चं नो मोसं नो सच्चामोसं भासं भासंति असच्चामोसं भासं भासंति, पंचिदियतिरिक्खजोणिया णं भंते ! किं सच भासं भासंति जाब किं असच्चामोसं भासं भासंति?, गो. पंचिंदियतिरिक्त
everse
~523~