SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------- उद्देशक: [-], ------------ दारं [-], ------------- मूलं [१६५] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६५] गाथा: ति-उत्पद्यते काययोगाद्वाग्योगाद्वा?, तथा कतिभिः समयैर्भाषा भाषते ?, किमुक्तं भवति ?-कतिभिः समयैर्निसृज्यमानद्रव्यसंहत्यात्मिका भाषा भवति, तथा भाषा कतिप्रकारा-कतिप्रभेदा ? कति वा भाषाः साधूनां वक्तुमनुमता-अनुज्ञाता ? । अत्र निर्वचन-'सरीरप्पभवा' इत्यादि, अत्र शरीरग्रहणेन शरीरयोगः परिगृखते, शरीरमात्र-M प्रभवत्वस्य प्रागेव निर्णीतत्वात्, शरीरप्रभवा इति कोऽर्थः -काययोगप्रभवा, तथाहि-काययोगेन भाषायोग्यान् पुद्गलान् गृहीत्वा भाषात्वेन परिणमय्य वाग्योगेन निसृजति, ततः काययोगवलाद्भाषा उत्पद्यते इति काययोगप्रभवेत्युक्तं, आह च भगवान् भद्रबाहुखामी-"गिण्हइ य काइएणं निसरइ तह बाइपण जोगण'मिति, 'कइहि व समएहिं भासई भास'मित्यस्य निर्वचनं द्वाभ्यां समयाभ्यां भाषते भाषां, तथाहि-एकेन समयेन भाषायोग्यान्| | पुद्गलान् गृह्णाति द्वितीय समये भाषात्वेन परिणमय्य विसृजतीति, भासा कइप्पगारा' इत्यस्य निर्वचनं भाषा 18 | सत्यादिभेदाच्चतुःप्रकारा ते च सत्यादयो भेदाः प्रागेव भाविता इति, 'कइ वा भासा अणुमया य' इत्यस्य निर्वचनं सत्यादी द्वे भाषे साधूनां वक्तुमनुमते, तद्यथा-सत्या असत्यामृपा च, अर्थात् ये मृषासत्यामृषे ते नानुज्ञाते, तयोरयधावस्थितार्थप्रतिपादनपरतया मुक्तिप्रतिपन्धित्वात्, पुनः प्रश्नयति-'कइविहा णमित्यादि, 'पजत्तिया अपज्ज-18 त्तिया' इति पयोप्ता नाम या प्रतिनियतरूपतया अवधारयितुं शक्यते सा पर्यासा, सा च सत्या मृषा वा द्रष्टव्या, उभयोरपि प्रतिनियतरूपतयाऽवधारयितुं शक्यत्वात् , या तु मिश्रतया उभयप्रतिषेधात्मकतया वा न प्रतिनियत दीप अनुक्रम [३७९-३८८] ~ 517~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy