SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------- उद्देशक: [-], ------------ दारं [-], ------------- मूलं [१६५] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६५]] ११भाषा गाथा: प्रज्ञापना नकारणच्यतिरेकेण किमादिः-मौलं कारणं यस्याः सा किमादिका, तथा किंप्रभवा-कस्मात् प्रभव-उत्पादो या मल यस्याः सा किंप्रभवा, सत्यपि मौले कारणे पुनः कस्मात् कारणान्तरादुत्पद्यते इति भावः, तथा किंसंस्थितेतिम. वृत्ती. केनाकारेण संस्थिता किंसंस्थिता, कस्पेव संस्थानमस्या इति भावः, तथा किंपर्यवसिता इति-कस्मिन् स्थाने पर्यवसिता-निष्ठां गता किंपर्यवसिता ?, भगवानाह-गौतम ! 'जीवादिका' जीव आदिः-मौलं कारणं यस्याः सा ॥२५॥ जीवादिका जीवगततयाविधप्रयत्नमन्तरेणावबोधवीजभूतभाषाया असम्भवात् , आह च भगवान् भद्रबाहुखामी|"तिविहमि सरीरंमि जीवपएसा हवंति जीवस्स । जेहि उ गेण्हइ गहणं तो भासद भासओ भासं ॥१॥" "किंप-I भवा' इत्यस्य निर्वचनमाह-शरीरप्रभवा' औदारिकवैक्रियाहारकान्यतमशरीरसामर्थ्यादेव भाषाद्रव्यविनिर्गतेः, तथा IS सिंस्थिता इत्यस्य निर्वचनं 'वजसंस्थिता' बज्रस्येव संस्थानं यस्याः सा वज्रसंस्थिता, भाषाद्रव्याणि हि तथाविधप्र यत्ननिसृष्टानि सन्ति सकलमपि लोकमभिव्यामवन्ति, लोकश्च वज्राकारसंस्थित इति सापि बज्रसंस्थिता, 'किंपयेव-1 |सिते'त्यत्र निर्वचनं लोकान्तपर्यवसिता, परतो भाषाद्रव्याणां गत्युपष्टम्भकधर्मास्तिकायाभावतो गमनासम्भवात्, प्रज्ञप्ता मया शेषेव तीर्थकृद्भिः॥ पुनरपि प्रश्नमाह-'भासा कतो य पभवा' इत्यादि, भाषा कुतो-योगात् प्रभव १ त्रिविधे शरीरे (औदारिकवैक्रियाहारकेषु ) जीवप्रदेशाः भवन्ति जीवस्य ( संबद्धा इति ज्ञापनाय) यैस्तु गृह्णाति ग्रहणं (भाषाद्रव्यं ) ततो भाषते भाषकः (प्राहक एव ) भाषा ( भाषणसमय एवं भाषात्वज्ञापनाय ) ॥ १॥ 702090805 दीप अनुक्रम [३७९-३८८] २५६॥ ~516~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy