SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------- उद्देशकः [-], ------------ दारं [-], ------------- मूलं [१६५] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६५]] प्रज्ञापनाया:मल ११भाषा य०वृत्ती. ॥२५७॥ गाथा: रूपतयाऽवधारयितुं शक्यते सा अपर्याप्ता, सा च सत्यामृषा असत्यामृषा वा द्रष्टव्या, उभयोरपि प्रतिनियतेन रूपे- (णावधारयितुमशक्यत्वात् । 'पज्जत्तिया णं भंते ! इत्यादि भावितं, नवरं सत्या मृषा चेत्युक्तमतः सत्याभेदावगमाय प्रश्नमाह-सच्चा णं भंते ! भासा पजत्तिया कइविहा पण्णत्ता' इति पाठसिद्धं, भगवानाह-'गोयमा !' इत्यादि 'जणवयसञ्चा' इति तं तं जनपदमधिकृत्येष्टार्थप्रतिपत्तिजनकतया व्यवहारहेतुत्वात् सत्सा जनपदसल्या यथा कोक-1 णादिषु पयः पिचमित्यादि १, सम्मतसत्या या सकललोकसाम्मत्येन सत्यतया प्रसिद्धा कुमुदकुवलयोत्पलतामरसानां समानेऽपि पसंभवत्वे गोपालजना अरविन्दमेव पङ्कजं मन्यन्ते न शेपमित्यरविन्दे पकूजमिति सम्मतसत्या २ स्थाप-| नासत्या या तथाविधमकादिविन्यासं मुद्राविन्यासं चोपलभ्य प्रयुज्यते यथा एककं पुरतो बिन्दुदयसहितमुपलभ्य शतमिदमिति, बिन्दुप्रयसहितं सहस्रमिदमिति, तथा तथाविधं मुदाविन्यासमुपलभ्य मृत्तिकादिषु मापोऽयं कार्पोप-1 णोऽयमिति, तथा नामतः सत्या नामसत्या यधा कुलमवर्द्धयन्नपि कुलबर्द्धन इति, तथा रूपतः सत्या रूपसत्या, यथा दम्भतो गृहीतप्रजितरूपः प्रत्रजितोऽयमिति, तथा प्रतीय-आश्रित्य वस्त्वन्तरं सत्या प्रतीत्यसत्या यथा अना मिकाया कनिष्ठामधिकृल्प दीर्घत्वं मध्यमामधिकृत्य इखत्वं, न च वाच्यं कथमेकस्यां हखत्वं दीर्घत्वं च तात्त्विकं !, परस्परविरोधादिति, भिन्ननिमित्तत्वेन परस्परविरोधासम्भवात् , तथाहि-तामेव यदि कनिष्ठां मध्यमा वा एकामङ्गुलिमङ्गीकृत्य इखत्वं दीर्घत्वं च प्रतिपाद्येत ततो विरोधः सम्भवेत् , एकनिमित्तपरस्परविरुद्धकार्यद्वयासम्भवात् , दीप अनुक्रम [३७९-३८८] Eccidence ॥२५७ ~518~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy