________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ---------------- उद्देशक: [-], --------------- दारं [-], -------------- मूलं [१६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
११भाषा
प्रत सूत्रांक
[१६४]
दीप अनुक्रम [३७८]
मज्ञापना- ज्ञापनी धान्यमिति नपुंसकप्रज्ञापनी आराधनी-मुक्तिमार्गाप्रतिपन्धिनी एषा भाषा नैषा भाषा सृषेति ?, किमुक्त याः मल- भवति?-नैवं वदतो मिथ्याभापित्वप्रसङ्गः, भगवानाह-आराधनी एषा भाषा, नेपा भाषा मृषेति, शान्यवय.वृत्ती. हारापेक्षया यथावस्थितवस्तुतत्त्वप्ररूपणात् , इह कियत् प्रतिपदं प्रष्टुं शक्यते ततोऽतिदेशेन पृच्छति-'इवेवं भते ।
इत्यादि, इतिः-उपदर्शने एवंशब्दः प्रकारे उचदर्शितेन प्रकारेणान्यदपि स्त्रीवचनं पुंवचनं नपुंसकवचनं का वदति ॥२५५॥
साधुस्तदा तस्मिन्नेवं वदति या भाषा सा प्रज्ञापनी भाषा नैषा भाषा मृषेति , गगवानाह-प्रज्ञापनी एपा भाषा, शाब्दव्यवहारानुसरणतो दोषाभावात् , अन्वयास्थिते हि वस्तुन्वन्यथा भाषणं दोषः, बदा तु यस्तु स्थावस्थित तत् तथा भाषते, तदा को दोष इति ? ॥ तदेकं भाषाप्रतिपादनविषया ये केचन सन्देहास्ते सर्वेऽप्यपनीताः, सम्प्रति सामान्यतो भाषायाः कारणादि पिच्छिकुराहभासा गं भंते ! किमादीया किंपवहा किंसंठिया कि पज्जवसिया, गो. भासा णं जीवादीया सरीरप्पभका वजसंठिया लोगंतपञ्जवसिया पण्णता,-'भासा कओ य पभवति, कतिहि व समएहि भासती भासं । भासा कतिप्पगारा कति वा मासा अणुमया उ॥१॥ सरीरणमवा भासा दोहि य समएहि भासती भासं । भासा चउप्पगारा दोणि य भासा अणुमता उ॥२॥ कतिविहानं मंते ! भासा पणता, मो०! दुविहा भासा पं००-जत्तिया य अपजतिया य, पजत्तिया के भंते ! भासा कतिविहा पं०१, मो! दुविहा ,तर-सचा मोता य, सवा मते ! भासा पजत्तिया
CeRERece
॥२५
॥
~ 514 ~