________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], .......---- उद्देशक: [-], ---------------- दारं -1, ....---- मूलं [६,७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रज्ञापना- याः मल- य. वृत्ती.
प्रत सूत्रांक [६-७]
॥२२॥
दीप अनुक्रम
ये सिद्धास्तेऽन्यलिङ्गसिद्धाः, गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धाः मरुदेवीप्रभृतयः, तथैकसिद्धा एकस्मिन् २ समये एकका १ प्रज्ञापएव सन्तः सिद्धा एकसिद्धाः, 'अणेगसिद्धा' इति एकस्मिन समयेऽनेके सिद्धा अनेकसिद्धाः, अनेके चैकस्मिन्समयेनापदे असिध्यन्त उत्कर्षतोऽष्टोत्तरशतसङ्ख्या बेदितव्याः, यस्मादुक्तम्-"वत्तीसा अडयाला सट्टी बावत्तरी य बोद्धच्या । चुल-18 नन्तरसिसीई छनउइ उ दुरहियमहत्तरसयं च ॥१॥" अस्या विनयजनानुग्रहाय व्याख्या-अष्टौ समयान् यावनिरन्तरमेकाद-18 द्धप्रज्ञा. यो द्वात्रिंशत्पर्यन्ताः सिध्यन्तः प्राप्यन्ते, किमुक्तं भवति -प्रथमे समये जघन्यत एको द्वो बोत्कपतो द्वात्रिशसिध्य
(सू.७) न्तःप्राप्यन्ते, द्वितीयेऽपि समये जघन्यत एको द्वौ बोत्कर्षतो द्वात्रिंशत् , एवं यावदष्टमेऽपि समये जघन्यत एको द्वी वोत्कर्षतो द्वात्रिंशत्, ततः परमवश्यमन्तरं, तथा त्रयशिदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिध्यन्तः सप्त समयान् यावत्पाप्यन्ते, परतो नियमादन्तरं, तथा एकोनपञ्चाशदादयः षष्टिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतः षट् | समयान् वावदवाप्यन्ते परतोऽवश्यमन्तरं तथैकषष्ट्यादयो द्विसप्ततिपर्यन्ता निरन्तर सिध्यन्त उत्कर्षतः पञ्च समयान्। | यावदवाप्यन्ते ततः परमन्तरं,त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तर सिध्यन्त उत्कर्षतश्चतुरःसमयान् यावत्तत ऊध्र्व|मन्तरं, तथा पञ्चाशीत्यादयः षण्णवतिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतस्त्रीन् समयान् यावत्परतो नियमादन्तरं, तथा सतनवत्यादयो धुत्तरशतपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतो द्वौ समयौ परतोऽवश्यमन्तरं, तथा युत्तरशतादयोऽष्टोतरशतपर्यन्ताः सिध्यन्तो नियमादेकमेव समयं यावदवाप्यन्ते, न द्विवादिसमयान् , तदेवमेकस्मिन् समये उत्कर्ष
कर
[१५-१६]
॥२२॥
~ 48~