SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१]. --------...--- उद्देशक: [-1, ---------------- दारं [-], .. . .-- मूलं [६,७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [६-७] दीप अनुक्रम तोऽष्टोत्तरशतसङ्ख्याः सिध्यन्तः प्राप्यन्ते इत्यनेकसिद्धा उत्कर्षतोऽष्टोत्तरशतप्रमाणा वेदितव्याः । आह-तीर्थसिद्धा-11 तीर्थसिद्धरूपभेदद्वय एव शेषभेदा अन्तर्भवन्ति तत्किमर्थ शेषभेदोपादानम् , उच्यते, सत्यमन्तर्भवन्ति परं न तीर्थ-1| सिद्धातीर्थ सिद्धभेदद्वयोपादानमात्राच्छेषभेदपरिज्ञानं भवति,विशेषपरिज्ञानार्थं च एष शास्त्रारम्भप्रयास इति शेषभेदोपादानम् , उपसंहारमाह-'सेत्तमित्यादि, सैषा अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना ॥ से किं तं परम्परसिद्धअसंसारसमावण्णजीवपण्णवणा?,२ अणेगविहा पण्णाचा, तंजहा-अपढमसमयसिद्धा दुसमयसिद्धा तिस-1 |मयसिद्धा चउसमयसिद्धा जाब सजिजसमयसिद्धा असजिजसमयसिद्धा अणन्तसमयसिद्धा, सेतं परम्परसिद्धासंसारसमावण्ण-18 जीवपण्णवणा, सेत्तं असंसारसमावण्णज्जीवपण्णवणा (सू०८) अथ का सा परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापनाऽनकेविधा प्रजप्सा, परम्परसिद्धानामनेकविधत्वात् , तदेवानेकविधत्वमाह-'तंजहे'त्यादि, 'तद्यथे'त्यनेकविधत्वोपदर्शने, IS 'अप्रथमसमयसिद्धा' इति, न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः-परम्परसिद्धविशेषणप्रथमसमयवर्तिनः, सिद्ध-13 त्वसमयाद्वितीयसमयवर्तिन इत्यर्थः, व्यादिषु तु समयेषु द्वितीयसमयसिद्धादय उच्यन्ते, यद्वा सामान्यतः प्रथममप्रथमसमयसिद्धा इत्युक्तं,तत एतद्विशेषतो याचष्टे-द्विसमयसिद्धानिसमयसिद्धाश्चतुःसमयसिद्धा इत्यादि यावच्छ-13 [१५-१६] Santaratiniand ~ 49~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy