SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ------------- उद्देशक: [-1, ------------ दारं -], ----------- मूलं [१५७-१५८] + गाथा:(१-५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१५७-१५८] प्रज्ञापनायाः मलयवृत्ती. ॥२४॥ गाथा: eseacoticerserceneselaeococcere यावत्सप्तखपि तत एवं भङ्गाः संभवन्ति ॥ 'अट्टपएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत् , निर्वचनसूत्र १०चरमाश'अट्ठपएसिए णं बंधे सिय चरमे' इत्यादि, अत्र द्वितीयचतुर्थपञ्चमपष्टपञ्चदशषोडशससदशाष्टादशरूपा अष्टीचरमपदं भङ्गाः प्रतिषेध्याः, शेषा प्रायाः, वक्ष्यति च-बिचउत्थपंचछर्ट पन्नर सोलं च सत्तरष्ट्रारं । एए बजिय भंगा सेसा सेसेसु खंधेसु ॥१॥" सगमा, नवरं 'सेसा सेसेसु खंधेसु' इति शेषाः भवाः शेषेषु सप्तप्रदेशकात् स्कन्धादितरेषु-अष्टप्रदेशादिकेषु सर्वेषु स्कन्धेषु द्रष्टव्याः, अन्ये त्यमुत्तरार्द्धं पठन्ति-"एए वज्जिय भंगा तेण | |परमवट्ठिया सेसा" सुगम, तेच प्रथमादयो भङ्गाः षड्विंशतिपर्यन्ता अष्टादश भावनातः स्थापनातश्च प्रारबद्र |भावनीयाः, नवरं 'चरमश्चाचरमौ चावक्तव्यौ च' इत्येवंरूपो द्वाविंशतितमो भगः स्थापनात एवं नान! । अथ || द्विप्रदेशकादिषु स्कन्धेषु अवक्तव्यौ इत्येवंरूपः षष्ठो भङ्गः कस्मात्प्रतिषिध्यते ?, तस्यापि युक्तितः संभवभावात्, तथाहि-यदैकः परमाणुरेकस्मिन्नाकाशप्रदेशे द्वितीयो विश्रेणिस्थे प्रदेशे, स्थापना- तथा एकोऽप्यवक्तव्यो द्वितीयोऽप्यवक्तव्य इति भवत्यवक्तव्याविति भङ्गः, त्रिप्रदेशकचिन्तायामेकस्मिन्नेकः परमाणुः अपरस्मिन् द्वौ Jool" चतुष्प्रदेशकचिन्तायां प्रत्येकं द्वौ द्वौ परमाणू ! इत्यादि, सत्यमेतत् , केवलमेवरूपं जगति द्रव्यमेव नास्ति, कथमेतदवसितम् ? इति चेत्, उच्यते, अत एव प्रतिषेधवचनात् , यदि हि तथारूपं द्रव्यं संभवेद् नाचार्यः प्रतिषेध कुर्यादिति, यदिवा संभवेऽपि जातिपरनिर्देशात् तृतीयभङ्गक एवान्तर्भावो वेदितव्यः । यथा चाष्टप्रदेशके स्कन्धे ॥२४शा दीप अनुक्रम [३६४-३७१] ~486~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy