SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१५७ -१५८] + गाथा: दीप अनुक्रम [३६४ -३७१] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], पदं [१०], उद्देशक: [-], मूलं [१५७-१५८] + गाथा : (१-५) मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः भङ्गाः प्रतिषेध्याः, शेषा उपादेयाः, वक्ष्यति च - “विचउत्थपंचछटुं पन्नरसोलं च सत्तरट्टारं । वज्जिय बाबीसइमं सेसा भंगा उ सत्तम ॥ १ ॥” तत्र व्यादीनामष्टादशपर्यन्तानां प्रतिषेधकारणं प्रागुक्तमनुसर्तव्यं न केवलमत्र किन्तु सर्वेव्यप्युत्तरेषु स्कन्धेषु यस्तु द्वाविंशतितमः सोऽष्टप्रदेशकस्यैव घटते न सप्तप्रदेशकस्येत्युक्तं प्राक्, तत इह प्रतिषेधः, शेपास्तु प्रथमादयः षड्विंशतितमपर्यन्ताः सप्तदश भङ्गाः पप्रदेशकस्कन्धस्येव भावनीयाः, केवलं विनेयजनानुग्रहाय | स्थापनामात्रेणोपददर्शन्ते---प्रथमो भङ्गश्वरमभङ्गः ॥ तृतीयोऽवक्तव्यः सप्तमश्वरमश्चाचरमश्च न अष्टमश्चरमथाचरमीच 10 नवमथरमौ चाचरमश्च |:::. | दशमधरमी चाचरमौ च । एकादशश्वरमश्वावक्तव्यश्च ||•| द्वादशश्चरमश्चावक्तव्यौ च त्रयोदशश्चरमौ चावक्तव्यश्च :: चतुर्दशश्चरमौ चाबक्तव्यो च! एकोनविंशतितमश्चरमश्चाचरमश्चावक्तव्यश्थ : विंशतितमश्चरमश्चाचरमश्चावक्तव्यौ च एकविंशतितमश्वरमथाचरमौ चावक्तव्यश्च त्रयोविंशतितमश्वरमौ चाचरमश्चायक्तव्यश्च :::/-/ चतुवैिशतितमश्वरमौ चाचरमश्चावक्तव्यश्च पञ्चविंशतितमश्वरमौ चाचरमौ चावक्तव्यश्थ :::: पविंशतितमश्वरमाँ चाचरमौ चावक्तव्यौ च |oo|| । इह यस्मात्सप्तप्रादेशिकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते द्वयोरपि त्रिष्वपि Education Internation For Parts Only ~ 485 ~ wor
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy