SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ------------- उद्देशक: [-1, ------------ दारं -], ----------- मूलं [१५७-१५८] + गाथा:(१-५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: १०चरमा प्रत सूत्रांक [१५७-१५८] प्रज्ञापनाथाः मलय० वृत्ती. ॥२३४॥ गाथा: अवत्तबए अ २३ सिय चरिमाई च अचरिमे य अवत्तवयाई च २४ सिय चरिमाइं च अचरिमाई च अवचाए य २५ सिय चरिमाई च अचरिमाई च अवत्तबयाई च २६ । संखेजपएसिए असंखेञ्जपएसिए अणंतपएसिए खंधे०, जहेव अट्ठपएसिए चरमपदे तहेव पत्तेयं भाषिया । परमाणुम्मि य तइओ पढमो तइओ य होति दुपएसे । पढमो तइओ नवमो एकारसमो य तिप द्विप्रदेशाएसे ॥१॥ पढमो तइओ नवमो दसमो एकारसो य वारसमो । भंगा चउप्पएसे तेवीसहमो य पोद्धवो ॥२।। पढमो सइओ दीनां चरसचमनवदसइकारचारतेरसमो । तेषीसचउबीसो पणवीसइमो य पंचमए ॥३॥ विचउत्थपंचछर्ट पनरस सोलं च सत्तरद्वारं । मादितासू. वीसेकयीस बावीसगं च बजे छ₹मि ॥४॥ विचउत्थपंचछर्ट पण्णर सोलं च सत्तरद्वारं । बावीसहमविहगा सत्तपदेसंमि ला १५८ बंधम्मि ॥५॥ विचजत्य पंचछद्रं पण्णर सोलं च सन्चरहारं । एते वजिय भंगा सेसा सेसेसु खंधेमु ॥ (सूत्रं १५८), 'परमाणुपोग्गलेणं भंते । इत्यादि, अत्र प्रश्नसूत्रे पडूविंशतिर्भङ्गाः, यतस्त्रीणि पदानि चरमाचरमावक्तव्यलक्षणानि | तेषां पैकैकसंयोगे प्रत्येकमेकवचनाखयो भङ्गाः, तद्यथा-चरमोऽचरमोऽवक्तव्यकः, त्रयो पहुवचनेन, तद्यथा-चर-15 माणि १ अचरमाणि २ अवक्तव्यानि ३, सर्वसत्यया पटू, द्विकसंयोगात्रयः, तद्यथा-चरमाचरमपदयोरका चरमावक्तव्यकपदयोंद्वितीयः अचरमावक्तन्यकपदयोस्तृतीयः, एकैकस्मिन् चत्वारो भङ्गाः, तत्र प्रथमे द्विकसंयोग एवं-IN२३४॥ चरमयाचरमश्च, चरमधाचरमाथ, चरमाथाचरमच, चरमाश्चाचरमाथ, स्थापना । एवमेव चतुर्भशी चरमावतव्य-| पदयोः, पत्रमेवाचरमावतव्यपदयोः, सर्वमायया द्विकसंयोगे द्वादश भङ्गाः, त्रिकसंयोगे एकवचनबहुवचनाभ्यामष्टी, दीप अनुक्रम [३६४-३७१] ~ 472~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy