SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ........---- उद्देशक: [-], ---------------- दारं -1, ... --- मूलं [६,७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञा. [६-6] दीप अनुक्रम प्रज्ञापना- ध्यवसायेनावाप्यते, नान्यथा, एतयोभयोरप्यावयोरागमप्रामाण्यवलतः सिद्धं, सर्वोत्कृष्टे च द्वे पदे-सर्वोत्कृष्टदुःख-IN १ प्रज्ञापया: मल-10 स्थानं सर्वोत्कृष्टसुखस्थानं च, तत्र सर्वोत्कृष्टदुःखस्थानं ससमनरकपृथ्वी, अतः परं परमदुःखस्थानस्थाभावात् , सर्वो नापदे अय. वृत्ती. कष्टसखस्थानं त निःश्रेयसं, तत्र खीणां सप्तमनरकपृथिवीगमनमागमे निषिद्धं, निषेधस्स च कारणं तद्गमनयोग्यतथा-1 नन्तरसिविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः सप्तमपृथिवीगमनवत्त्वाभावात् ,सम्मूर्छिमादिवत् ,अपि च-यासां वादलब्धौ । विकुर्वणत्वादिलब्धौ पूर्वगतश्रुताधिगतौ च न सामर्थ्यमस्ति तासां मोक्षगमनसामर्थमित्सतिदुःश्रद्धेयं, तदेतदयुक्तं, यतो यदि नाम स्त्रीणां सप्तमनरकपृथिवीगमनं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावः,तत एतावता कथमवसीयते-नि:श्रेयसमपि प्रति तासां सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो, न हि यो भूमिकर्षणादिकं कर्मकर्तुं न शक्नोति स शास्त्राण्यप्यवगाहुं न शक्नोतीति प्रत्येतुं शक्यम् , प्रत्यक्षविरोधात्, अथ सम्मूर्छिमादिषभयत्रापि सर्वोत्कृष्टमनोवीर्यपरिणत्यभा-1 वो दृष्टः ततोऽत्राप्यवसीयते, ननु यदि तत्र दृष्टस्तर्हि कथमत्रावसीयते ?, न खलु बहियाप्तिमात्रेण हेतुर्गमको भवति, किन्त्वन्तात्या, अन्तर्व्याप्तिश्च प्रतिवन्धवलेन, न चात्र प्रतिबन्धो विद्यते, न खलु सप्तमपृथिवीगमनं निर्वाणगमनस्य कारणं, नापि सप्तमपृथिवीगमनाविनामाथि निर्वाणगमनं, चरमशरीरिणां सप्तमपृथिवीगमनमन्तरेणैव निर्वाण-15 गमनभावात् , न च प्रतिबन्धमन्तरेणैकस्याभावेऽन्यस्यावश्यमभावः, मा प्रापत् यस्य तस्य वा कस्यचिदभावे सर्वस्था-18 भावप्रसङ्गः, यद्येवं तर्हि कथं सम्मूर्छिमादिषु निर्वाणगमनाभाव इति ?, उच्यते, तथाभवस्खाभाब्यात् , तथाहि [१५-१६] MSMarayam ~ 46~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy