SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], -------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१५५-१५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१५५ -१५६] दीप अनुक्रम [३६२-३६३] प्रज्ञापनाविशेषाधिका एव भवन्ति, द्रव्यार्थप्रदेशार्थचिन्तायां 'अचरमं चरमाणि य दो विसंसाहियाई चरमन्तपएसा असंखेज |१०चरमायाः मल- ISगुणा' इति अचरमचरमसमुदायाचरमान्तप्रदेशा असङ्ग्येयगुणाः, कथं ?, उच्यते, इह यदचरमखण्डं तदसङ्ख्येयप्रदेशा- चरमपदे य. वृत्ती. वगाढमपि द्रव्यार्थतया एकं, चरमेषु पुनः खण्डेषु प्रत्येकमसङ्ख्येयाः प्रदेशाः, ततो भवन्ति चरमाचरमद्रव्यसमुदाया |दिचरमा॥२३॥ दसवेयगुणावरमान्तप्रदेशाः, तेभ्योऽप्यचरमान्तप्रदेशा असोयगुणाः, तेभ्योऽपि चरमाचरमप्रदेशाः समुदिता इति पूर्ववत् । अलोकसूत्रे प्रदेशार्थतायां सर्वस्तोका अलोकस्य चरमान्तप्रदेशाः, लोकनिष्कुटेप्वेवान्तस्तेषां भावात् , दीनामल्पतेभ्योऽचरमान्तप्रदेशा अनन्तगुणाः, अलोकस्यानन्तत्वात् , चरमान्तप्रदेशा अचरमान्तप्रदेशाश्च समुदिता विशेषा- बहुत्व सू. Iधिकाः, चरमान्तप्रदेशा बचरमान्तप्रदेशापेक्षया अनन्तभागकल्पाः , ततस्तेषामचरमान्तप्रदेशराशी प्रक्षेपेऽपि ते अच-18 १५५-१५६ परमान्तप्रदेशेभ्यो विशेषाधिका एव भवन्ति । सम्प्रति लोकालोकसमुदायविषयं प्रश्नसूत्रमाह-'लोगालोगस्स | भंते ! अचरमस्स य चरमाण य' इत्यादि प्रश्नसूत्र सुगम, निवर्चनमाह-'गोयमे स्यादि, गौतम ! लोकस्य अलो-18 कस्य च यदेकैकं चरमखण्डं तत्स्तोकं, एकत्वात् , तेभ्यो लोकस्य चरमखण्डद्रव्याण्यसबेयगुणानि, तेषामसङ्ख्यात-181 त्वात् , तेभ्योऽप्यलोकस्य चरमखण्डानि विशेषाधिकानि, कथमिति चेत् , उच्यते, इह यद्यपि लोकस्य चरमख- ॥२३॥ ण्डानि तत्त्वतोऽसङ्ख्येयानि तथापि प्रागुपदर्शितपृथिवीन्यासपरिकल्पनया तान्यष्टौ परिकल्प्यन्ते, तद्यथा-एकै चितसृषु दिक्षु एकैकं च विदिविति, अलोकचरमखण्डानि तभ्यासपरिकल्पनया परिगण्यमानानि द्वादश, तद्यथा ~ 466~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy