SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], -------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१५५-१५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१५५ -१५६] दीप अनुक्रम [३६२-३६३] अचरमसपएमा असंखेनगुणा, अलोमस्स अचरमंपरसा अणंतमुणा, लोमस व अलोगस्स प चरमन्तपएसा य अचरमन्तपएसा य दोरि बिसेसाहिया, साधा विसेसाहिया, सबपएसा अणंतगुणा, सबपजवा अणंतगुणा । (सूत्र १५६) 'दमीसे गं बसे । विषयवाए पुढवीए पचरमस्स व चरमाणय' इत्यादि प्रश्नसूत्र सुगम, निर्वचनसूत्रे सर्वस्सोका द्रव्यातया बस्या रसप्रभायाः पृथिव्या अचरमखण्ड, कस्मात् इति चेत्, अत आह-एक, "निमिसकारणतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्" इति न्यायादत्र हेती प्रथमा, ततोऽयमर्थः-यस्मात्तथाविधैकस्कन्धपरियामपरिषसत्वादेकं ततः खोकं, तथा बानि चरमाणि सण्डानि तान्यसंख्येयगुणानि, तेषामसङ्ग्यातत्वात् , अथाचर चरमाणिव समुदिताविचरमाणां सुल्यानि विशेषाधिकानिषा ? इति शङ्कायामाह-अचरमं चरमाणि च समुदितानि विशेषाधिकानि, तथाहि यदपरमं द्रव्यं तत् चरमद्रव्येषु प्रक्षिप्तं, ततश्वरमेभ्य एकेनाधिकत्वात् विशे-18 पाधिकसमुदायो भवति । प्रदेशार्थत्वचिन्तायां सस्तोकावरमान्तप्रदेशाः, यतश्चरमखण्डानि मध्यखण्डापेक्षयाऽति-19 सूक्ष्माणि, ततस्तेषामसोयगुणानामपि ये प्रदेशाते मध्यखण्डगतप्रदेशापेक्षया सर्वस्तोकाः, तेभ्योऽचरमप्रदेशा असहयगुणाः, अचरमखण्डसकस्थापि चरमखण्डसमुदायापेक्षया क्षेत्रतोऽसोयगुणत्वात् , चरमान्तप्रदेशा अच-1 रमान्तप्रदेशाच हवेऽपि समुदिता अचरमान्तप्रदेशेभ्यो विशेषाधिकाः, कथमिति चेत्, उच्यते, इह चरमान्तप्रदेशा बचरमान्तप्रदेशापेक्षवा असङ्ख्येवभागप्रमाणाः, ततोऽचरमान्तप्रदेशेषु चरमान्तप्रदेशप्रक्षेपेऽपि तेऽचरमान्तप्रदेशेभ्यो ~ 465~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy