SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१५४] दीप अनुक्रम [३६१] प्रज्ञापनायाः मल य० वृत्ती. ॥२२८॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], पदं [१०], मुनि दीपरत्नसागरेण संकलित.. Ja Eucation Internation उद्देशक: [ - ], मूलं [ १५४ ] .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः दशमं चरमाचरमपदम् । तदेवं व्याख्यातं नवमं पदं, इदानीं दशममारभ्यते, तस्य चायमभिसंबन्धः -- इहानन्तरपदे सत्त्वानां योनयः प्रतिपादिताः, अस्मिंश्च यदुपपातक्षेत्रं रत्नप्रभादि तस्य चरमाचरमविभागप्रदर्शनं क्रियते, तत्र चेदमादिसूत्रम् - कति णं भंते! पुढवीओ पं० १, गोयमा ! अट्ट पुढवीओ पं० तं० रयणप्पभा सकरप्पभा वालुयप्पभा पंकष्पभा धूमप्पभा तमप्यमा तमतमप्पभा ईसीपन्भारा ।। इमा णं भंते ! रयणप्पभा पुढवी किं चरमा अचरमा चरमाई अचरमाई चरमंतपदेसा अचरमंतपदेसा ?, गोयमा ! इमा णं रयणप्पभा पुढवी नो चरमा नो अचरमा नो घरमातिं नो अचरमाति नो चरमंतपदेसा नो अचरमंतपदेसा नियमा चरमं चरमाणि य चरमंतपदेसा य अचरमंतपदेसा य, एवं जाव अधेसत्तमा पुढवी, सोहम्माती जाव अणुत्तरविमाणाणं, एवं चेव ईसीपन्भारावि, एवं चैव लोगेवि, एवं चैव अलोगेवि । (सूत्रं १५४ ) 'कति णं भंते! पुढवीओ पण्णत्ताओ' इत्यादि सुगमं, नवरमीपत्प्राग्भारा पञ्चचत्वारिंशयोजनलक्षायामविकम्भप्रमाणा शुद्धस्फटिकसंकाशा सिद्धशिला । 'इमा णं भंते ! रयणप्पभा पुढवी किं चरमा अचरमेत्यादि पृच्छा, अथ केयं चरमाचरमपरिभाषा १, उच्यते, चरमं नाम पर्यन्तवर्ति, तच्चरमत्वमापेक्षिकं, अन्यापेक्षया तस्य भावात्, यथा पूर्वशरीरापेक्षया चरमशरीरमिति, अचरमं अप्रान्तं मध्यवर्तीतियावत्, तदपि चापेक्षिकं, तस्य चरमापेक्षया For Parts Only १० चरनाचरमपदे पृथ्वीना चरमाचर ~ 460 ~ मता सू. १५४ ॥२२८|| अथ पद (१०) "चरिम" आरभ्यते | ***अस्य अध्ययनस्य (पदस्य ) 'चरिम' इति मूलसूत्र (गाथा) '८' दत्त नाम. तत्स्थाने वृत्तिकारेण 'चरमाचरम' नाम दत्तवान् |
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy