SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१५३] दीप अनुक्रम [ ३६० ] पदं [९], मुनि दीपरत्नसागरेण संकलित.. “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) उद्देशक: [-] दारं [-], मूलं [१५३] ... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः देवा । संखायचा णं जोणी इत्थीरयणस्स, संखावतार जोणीए बहवे जीवा य पोग्गला व बकमंति विकर्मति चयंति उबचयंति, नो चेवणं णिष्फज्र्ज्जति । वंसीपचा णं जोणी पिहुजणस्स, वसीपत्ताए णं जोगीए पिहुजणे मन्ये वकमंति । (सूत्रं १५३) पद्मवणाए नवमं जोगीवदं समतं ९ ॥ 'कविहा णं भंते ! जोणी पन्नत्ता' इत्यादि, कूर्मपृष्टमिवोन्नता कूर्मोन्नता, शङ्खस्येवावर्तो यस्याः सा शावर्ता, संयुक्तवंशीपत्रद्वयाकारत्वाद् वंशीषत्रा, शेषं सुगमं, नवरं शङ्खावर्तायां योनौ बहवो जीवा जीवसंबद्धा पुलाबावक्रमन्ते - आमच्छन्ति व्युत्क्रामन्ति - गर्भतषोत्पद्यन्ते, तथा चीयन्ते – सामान्यतभयमागच्छन्ति, उपचीयन्तेविशेषत उपचयमायान्ति परं न निष्पद्यन्ते, अतिप्रबलकामाग्निपरितापती ध्वंसगमनादिति वृद्धप्रवादः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां योन्याख्यं नवमं पदं समाप्तम् ! Education International अत्र पद (०९) "योनि" परिसमाप्तम् ॥ इति श्रीमन्मलयगिर्याचार्यविहितवृत्तियुतं नवमं योनिपदं समाप्तम् ॥ For Parts Only ~459~ ९ योनिपदे कूर्मोनता या योजाः सू. १५३ arra
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy