SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१५१] दीप अनुक्रम [३५८] प्रज्ञापनायाः मल य० वृत्ती. ॥२२६॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) पदं [९], उद्देशक: [-], दारं [-], मूलं [१५१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः जोणियाणं संमुच्छिममणुस्साण य एवं चैव । गम्भवतियपंचिंदियतिरिक्खजोणियाणं गन्भवदंतियमणुस्साण य नो सचित्ता नो अचित्ता मीसिया जोणी । वाणमंतरजोइसियवेमा णियाणं जहा असुरकुमाराणं । एतेसि णं भंते ! जीवाणं सचित्तजोगीणं अचित्तजोणीणं मीसजोणीणं अजोणीण य कयरे २ हिंतो अ० ब० तु० वि० १, गोयमा ! सवत्थोवा जीवा मीसजोगिया अचित्तजोणिया असंखेज्जगुणा, अजोणिया अनंतगुणा, सचित्तजोणिया अनंतगुणा । ( सूत्रं १५१ ) 1 'कतिविहा णं भंते! जोणी पन्नत्ता' इत्यादि, सचित्ता जीवप्रदशसंवद्धा, अचित्ता सर्वथा जीवविप्रमुक्ता, मिश्रा | जीवविप्रमुक्ताविप्रमुक्तख रूपा । तत्र नैरयिकाणां यदुपपातक्षेत्रं तन्न केनचिज्जीवेन परिगृहीतमिति तेषामचित्ता योनिः, यद्यपि सूक्ष्मैकेन्द्रियाः सकललोकव्यापिनस्तथाऽपि न तत्प्रदेशैरुपपातस्थानपुद्गला अन्योऽन्यानुगमसंबद्धा इत्यचित्चैव तेषां योनिः । एवमसुरकुमारादीनां भवनपतीनां व्यन्तरज्योतिष्कवैमानिकानां चाचित्ता योनिर्भावनीया । पृथिवीकायिकादीनां संमूहिम मनुष्यपर्यन्तानामुपपातक्षेत्रं जीवैः परिगृहीतमपरिगृहीतमुभयखभावं च संभवतीति त्रिवि | धाऽपि योनिः, गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियाणां गर्भव्युत्क्रान्तिकमनुष्याणां (च) यत्रोत्पत्तिस्तत्राचित्ता अपि शुक्रशोणितादिपुद्गलाः सन्तीति मिश्रा तेषां योनिः । अल्पबहुत्वचिन्तायां सर्वस्तोका जीवा मिश्रयोजिकाः, गर्भव्युत्क्रा|न्तिकतिर्यक्पञ्चेन्द्रियमनुष्याणामेव मिश्रयोनिकत्वात्, तेभ्योऽचित्तयोनिका असङ्ख्येयगुणाः, नैरयिकदेवानां कतिपयानां च प्रत्येकं पृथिव्यप्तेजोवायुप्रत्येक वनस्पतिद्वित्रिचतुरिन्द्रियसंमूर्च्छिम तिर्यक् पञ्चेन्द्रियसंमूच्छिममनुष्याणामचि Eucation International For Parts Only ~456~ ९ योनिपदे सचित्ताया योनयः सू. १५१ ॥२२६॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy