________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], --------------- उद्देशक: -1, -------------- दारं [-], -------------- मूलं [१५१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[१५१]
meरररseelesesesesesea
दीप
चयोनिकत्वात् , तेभ्योऽप्ययोनिका अनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यः सचित्तयोनिका अनन्तगुणाः, निगोदजीवानां सचित्तयोनिकत्वात् तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वात् । भूयोऽपि प्रकारान्तरेण योनीः प्रतिपादयितुकाम आहकइविहा गं भंते ! जोणी पं०१, गोयमा! तिविहा जोणी प०,०-संबुडा जोणी वियडा जोणी संखुडवियडा जोणी । नेरइयाणं भंते ! कि संवुडा जोणी वियडा जोणी संबुडवियडा जोणी, गोयमा! संबुडजोणी, नो वियडजोणी नो संवुडवियडजोणी, एवं जाव वणस्सइकाइयाणं । बेइंदियाणं पुच्छा , गोयमा! नो संयुडजोणी वियडजोणी नो संवुडवियडजोणी । एवं जाव चउरिदियाणं । समुच्छिमपंचिंदियतिरिक्खजोणियाणं समुच्छिममणुस्साण य एवं चेय । गम्भवकतियपंचिंदियतिरिक्खजोणिय गन्भवतियमणुस्साण य नो संबुडा जोणी नो वियडा जोणी संवुडवियडा जोणी । चाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं । एतेसिणं भंते ! जीवाणं संवुडजोणियाणं वियडजोणियाणं संचुडवियडजोणियाणं अजोणियाण य कयरे २ हिंतो अ० ब० तु. वि०१, गोयमा! सवत्थोवा जीवा संबुडवियडजोणिया वियडजोणिया असंखिजगुणा अजोणिया अणंतगुणा संवुडजोणिया अणंतगुणा ।। (सूत्र १५२)
'काविहा णं भंते ! जोणी पन्नत्ता' इत्यादि, तत्र नारकाणां संवृता योनिः, नरकनिष्कुटानां नारकोत्पत्ति| स्थानानां संवृतगवाक्षकल्पत्वात् , तत्र च जाताः सन्तो नैरयिकाः प्रबर्द्धमानमूतेयस्तेभ्यः पतन्ति, शीतेभ्य उष्णेषु
अनुक्रम
[३५८]
योनि एवं तस्या संवृत-विवृत-संवृतविवृत भेदा:
~ 457~