SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१४९ -१५०] दीप अनुक्रम [ ३५६ -३५७] पदं [९], दारं [-] मूलं [१४९-१५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) - उद्देशक: [-], द्वित्रिचतुरिन्द्रियसंमूच्छिम तिर्यक्पञ्चेन्द्रियसंमूच्छिम मनुष्याणां चोपपातस्थानानि शीतस्पर्शान्युष्णस्पर्शान्युभयस्पर्शान्यपि भवन्तीति तेषां त्रिविधा योनिः । तेजःकायिका उष्णयोनिकाः ( तथा अप्कायिकाः शीतयोनिकाः ) तथा प्रत्यक्षत उपलब्धेः । अल्पबहुत्वचिन्तायां सर्वस्तोकाः शीतोष्णयोनयः शीतोष्णरूपो भययोनिकाः, भवनवासिगर्भजतिर्यक्पञ्चेन्द्रियगर्भजमनुष्यष्यन्तरज्योतिष्कवैमानिकानामेवोभययोनिकत्वात्, तेभ्योऽसत्येयगुणा उष्णयोनिकाः, सर्वेषां सूक्ष्मबादरभेदभिन्नानां तेजः कायिकानां प्रभूततराणां नैरमिकाणां कतिपयानां पृथिव्यन्यायुप्रत्येक वनस्पतीनां चोष्णयोनिकत्वात्, अयोनिका अनन्तगुणाः, सिद्धानामनन्तत्वात् तेभ्यः शीतयोनिका अनन्तगुणाः, अनन्तकाविकानां सर्वेषामपि शीतयोनिकत्वात् तेषां च सिद्धेभ्योऽपि अनन्तगुणत्वात् । भूयः प्रकारान्तरेण योनीः प्रति| पिपादयिषुराह Education International कतिविहाणं भंते! जोणी पं० १. गोयमा ! तिविहा जोणी ५० सं०- सचित्ता अचित्ता मीसिया । नेरइयाणं भंते ! किं सचिता जोणी अचित्ता जोणी मीसिया जोणी १, गोयमा ! नो सचित्ता जोणी अचित्ता जोणी नो मीसिया जोणी । असुरकुमाराणं भंते! किं सविता जोणी अचित्ता जोणी मीसिया जोणी १, गोषमा ! नो सचित्ता जोणी अचिता जोणी नो मीसिया जोणी, एवं जाव थणियकुमाराणं । पुढवीकाइआणं भंते! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी ?, गोमा ! सविता जोणी अचित्ता जोणी मीसियावि जोणी, एवं जाब चउरिंदियाणं ॥ संमुच्छिमपंचेंदिय तिरिक्ख योनि एवं तस्या सचित्त-अचित्त-मिश्र भेदा: For Park Use Only ~455~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy