SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [९], --------------- उद्देशक: [-1, -------------- दारं [-], -------------- मूलं [१४९-१५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१४९ प्रज्ञापनायाः मलयवृत्ती. -१५०] ॥२२४॥ | सू.१५० दीप अनुक्रम [३५६-३५७] अधुना नवमपदं प्रारभ्यते । |९योनिप दे शीतातदेवं व्याख्यातमष्टमं पदं, अधुना नवममारभ्यते, तस्य चायमभिसंवन्धः-दहानन्तरपदे सत्त्वाना संज्ञापरि-बायोनयः णामा उक्ताः, इह तु तेषामेव योनयः प्रतिपाद्यन्ते, तत्र चेदमादिसूत्रम्कतिविहा णं भंते ! जोणी पं०, गोयमा ! तिविहा जोणी पं०, ०-सीता जोणी उसिणा जोणी सीतोसिणा जोणी । (मूत्रं १४९)। नेरइयाणं भंते ! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा! सीतावि जोणी उसिणावि जोणी णो सीतोसिणा जोणी । असुरकुमाराणं भंते ! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी, गोयमा! नो सीता जोणी नो उसिणा जोणी सीतोसिणा जोणी, एवं जाव थणियकुमाराणं | पुढविकाइयाणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी, गोयमा ! सितावि जोणी उसिणावि जोणी सीतोसिणावि जोणी, एवं आउकाउवणस्सइबेईदियतेइंदियचउरिदियाणवि पत्तेयं भाणियत्वं । तेउकाइयाणं णो सीता उसिणा णो सीउसिणा ।। पंचिं | ॥२२४॥ दियतिरिक्खजोणियाणं भंते ! कि सीता जोणी उसिणा जोणी सीतोसिणा जोणी, गोयमा! सीयावि जोणी उसिणावि जोणी सीतोसिणावि जोणी।। समुच्छिमपंचिंदियतिरिक्खजोणियाणवि एवं चेव ।। गम्भवतियपंचिंदियतिरिक्खजोणियाण भंते ! कि सीता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा! णो सीता जोणी नो उसिणा जोणी सीतोसिणा जोणी ॥ रास्टरसरee. Coceaeoe JIRERucatinintentiational wwwjaancinrary.org अथ पद (०९) "योनि" आरभ्यते विविध जीवानाम् योनि (उत्पत्तिस्थानं) प्ररुप्यते योनि एवं तस्या शीत-उष्ण-शीतोष्ण भेदाः ~ 452 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy