SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [८], ------------ उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१४७-१४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१४७ |पयुक्ताः, मणिकनकरत्नादीनां परिग्रहसंज्ञोपयोगहेतूनां तेषा सदा सन्निहितत्वात् , संततिभावं यथोक्तरूपं प्रतीत्य । पुनराहारसंज्ञोपयुक्ता अपि यावत्परिग्रहसंज्ञोपयुक्ता अपि, अल्पबहुत्वचिन्तायां सर्वस्तोका आहारसंज्ञोषयुक्ताः, आहारेच्छाविरहकालस्यातिप्रभूततया आहारसंज्ञोपयोगकालस्य चातिस्तोकतया तेषा पृच्छासमये सर्वस्तोकानां तेषामवाप्यमानत्वात् , ततो भयसंज्ञोपयुक्ताः सङ्ख्यगुणाः, भयसंज्ञायाः प्रभूतानां प्रभूतकालं च भावात् , तेभ्योऽपि मैथुनसंज्ञोपयुक्ताः सञ्जयेयगुणाः, तेभ्यः परिग्रहसंज्ञोपयुक्ताः सङ्ख्येयगुणाः, जीवापेक्षया बहवो वक्तव्यास्ते च तथैव भाविता इति । इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायामष्टमं संज्ञाख्यं पदं समाप्त । राम -१४८] दीप अनुक्रम [३५४-३५५] ॥ इति श्रीमन्मलयगिर्याचार्यविहितवृत्तियुतमष्टमं संज्ञापदं समाप्तम् ।। | अत्र पद (०८) "संज्ञा" परिसमाप्तम् ~ 451~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy