________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [९], --------------- उद्देशक: [-1, -------------- दारं [-], -------------- मूलं [१४९-१५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
ace
सूत्रांक [१४९
-१५०]
दीप अनुक्रम [३५६-३५७]
मणुस्साणं भंते ! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा ! सीयावि जोणी उसिणावि जोणी सीतोमिणावि जोणी ।। समुच्छिममणुस्सागं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी, गोयमा! तिविहा जोणी ॥ गम्भवतियमणुस्साणं भंते ! कि सीता जोणी उसिणा जोणी सीतोसिणा जोणी, गोयमा ! णो सीता०णो उसिणा० सीतोसिणा।। वाणमंतरदेवाणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा! णो सीताणो उसिणा, सीतोसिणा जोणी ।। जोइसियवेमाणियाणवि एवं चेव । एएसि णं भंते ! सीतजोणियाणं उसिणजोणियाणं सीतोसिणजोणियाणं अजोणियाण य कयरेशहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सबथोवा जीवा सीतोसिणजोणिया उसिणजोणिया असंखेजगुणा अजोणिया अपंतगुणा सीतजोणिया अणंतगुणा ॥ (मूत्रं १५०)। 'कतिविहा णं भंते ! जोणी' इत्यादि, कतिविधा-कतिप्रकारा णमिति पूर्ववत् भदन्त ! योनिः प्रज्ञप्ता, अथ योनिरिति कः शब्दार्थः ?, उच्यते, “यु मिश्रणे" युवन्ति तैजसकार्मणशरीरवन्तः सन्त औदारिकादिशरीरप्रायोग्य-18 पुद्गलस्कन्धसमुदायेन मिश्रीभवन्त्यस्यामिति योनिः--उत्पत्तिस्थानं, औणादिको निप्रत्ययः, भगवानाह-गौतम!18 त्रिविधा योनिः प्रज्ञप्ता, तद्यथा-शीता उष्णा शीतोष्णा, तत्र शीतस्पर्शपरिणामा शीता उष्णस्पर्शपरिणामा उष्णा शीतोष्णरूपोभयस्पर्शपरिणामा शीतोष्णा, तत्र नैरयिकाणां द्विविधा योनि:-शीता उष्णा च, न तृतीया शीतोष्णा, कस्यां पृथिव्यां का योनिरिति चेत् , उच्यते, रत्नप्रभायां शर्कराप्रभायां वालुकाप्रभायां च यानि नैरयिकाणामुपपा
reseeeesec
~ 453~