SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१४७ -१४८] दीप अनुक्रम [३५४ -३५५] प्रज्ञापना याः मल य० वृत्ती. ॥२२२॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) - पदं [८], उद्देशक: [-], दारं [-], मूलं [१४७-१४८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः 'कर णं भंते ! साओ पन्नत्ताओ' इति कति कियत्सङ्ख्या णमिति वाक्यालङ्कारे भदन्त ! सञ्ज्ञाः प्रज्ञताः, तत्र संज्ञानं संज्ञा आभोग इत्यर्थः यदिवा सज्ज्ञायतेऽनयाऽयं जीव इति सज्ञा उभयत्रापि वेदनीयमोहोदयाश्रिता ज्ञानावरणदर्शनावरणक्षयोपशमाश्रिता च विचित्राऽऽहारादिप्राप्तिक्रिया, सा चोपाधिभेदाद्दशविधा, तथा चाहगौतम । दशविधाः प्रज्ञताः, तदेव दशविधत्वं नामग्राहमाह - ' आहारसन्ना' इत्यादि, तत्र क्षुद्वेदनीयोदयात् या कवलायाहारार्थं तथाविधपुद्गलोपादानक्रिया साऽऽहारसंज्ञा, तस्या आभोगात्मिकत्वात्, यदिवा संज्ञायते जीवोऽनयेति, एवं सर्वत्रापि भावना कार्या, तथा भयमोहनीयोदयात् भयोद्धान्तस्य दृष्टिवदनविकाररोमाञ्चोद्भेदादिक्रिया भयसंज्ञा, पुंवेदोदयान्मैथुनाय ख्यालोकनप्रसन्नवदनसंस्तम्भितोरुवेपनप्रभृतिलक्षणक्रिया मैथुनसज्ञा, तथा लोभोदयात् प्रधानसंसारकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रिया परिग्रहसन्ज्ञा, तथा क्रोधवेदनीयोदयात् तदावेशगर्भा पुरुषमुखबदनदन्तच्छदस्फुरणचेष्टा क्रोधसज्ञा, तथा मानोदयादहङ्कारात्मिका उत्सेकादिपरिणतिर्मानसञ्ज्ञा, मायावेदनीयेनाशुभसंक्लेशादनृतसंभाषणादिक्रिया मायासंज्ञा, तथा लोभवेदनीयोदयतो लालसत्वेन सचित्तेतरद्रव्यप्रार्थना लोभसज्ज्ञा, तथा मतिज्ञानावरणकर्मक्षयोपशमनात् शब्दाद्यर्थगोचरा सामान्यावबोधक्रिया ओषसंज्ञा, | तथा तद्विशेषावबोधक्रिया लोकसञ्ज्ञा, एवं चेदमापतितं - दर्शनोपयोग ओघसज्ञा ज्ञानोपयोगो लोकसन्जा, अन्ये त्वभिदधति- सामान्यप्रवृत्तिर्यथा वल्या कृत्यारोहणमोघसज्ञा लोकस्य हेया प्रवृत्तिर्लोकसञ्ज्ञा, तदेषमेताः सुखप्र For Parts Only ~448~ ८संज्ञापदं दश संज्ञाः सू. १४७ दण्डकभे दिन आहारसंज्ञादि मतामस्य बहुता सू. १४८ wor
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy