SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], --------------- उद्देशक: [-], -------------- दारं [८], --------------- मूलं [१४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापनायाः मलयवृत्ती. प्रत सूत्रांक ॥२१७॥ Reserseseelocisesentisera [१४५] दोर्हि वा तीहिं वा उक्कोसेणं अहिं आगरिसेहिं पकरेमाणाणं कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सबथोवा जीवा जातिणामनिहत्ताउयं अट्टहिं आगरिसेहिं पकरमाणा सत्ताहि आगरिसेहि पकरे- न्तपदे माणा संखेज्जगुणा छहिं आगरिसेहिं पकरेमाणा संखेजगुणा एवं पंचहिं संखिजगुणा चउहिं संखिज्जगुणा तीहिं संखिज भेदाः अगुणा दोहिं संखिजगुणा एगेणं आगरिसेणं पगरेमाणा संखेजगुणा, एवं एतेणं अभिलावणं जाव अणुभागनामनिहत्वाउयं, एवं एते छप्पिय अप्पाबहुदंडगा जीवादीया भाणियब्वा । (सूत्रं १४५) इति पन्नवणाए वर्कतियपर्य छई समत्तं ६॥ |ल्पबहुत्वं ॥ 'नेरइयाणं भंते ! कइविहे आउयवंधे पन्नते' इत्यादि, 'जाइनामनिहत्ताउए' इति जातिः--एकेन्द्रियजात्यादिः। पञ्चप्रकारा सैव नाम-नामकर्मण उत्तरप्रकृतिविशेषरूपं जातिनाम तेन सह निधत्तं-निषितं यदायुस्तजातिनाम-181 निधत्तायुः१, निषेकश्च कर्मपुद्गलानामनुभवनार्थ रचना, सा चैवं लक्षणा-'मोत्तण सगमवाहं पढमाइ ठिईएँ बहुतरं दवं । सेसे विसेसहीणं जावुक्कोसंति उकोसा ॥१॥'गतिनामनिहत्ताउए' इति गतिर्नरकगत्यादिभेदाचतुओं सेव नाम गतिनाम तेन सह निधत्तमायुर्गतिनामनिधत्तायुः २, स्थितियत्तेन भवेन स्थातव्यं तत्प्रधानं नाम स्थितिनाम १ मुक्त्वा स्वकीयामवाधा [ अबाधाकाले नानुभव इति न तत्र दलिकरचना ] प्रथमायां [ जपन्यायामन्तर्मुहूर्तरूपायां ] खिती बहुतरं द्रव्यं [ एकाकर्षगृहीतेष्वपि दलिकेषु बहूनां जघन्यस्थितीनामेव भावात् शेषायां [ समयाद्यधिकान्तमुहर्तादिकायां ] विशेषहीनं, एवं 18| २१७॥ यावदुत्कृष्टां स्थिति उत्कृष्टतो [ विशेषहीनं सर्वहीनं दलिकं [॥१॥ दीप अनुक्रम [३५२] ~ 438~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy