SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], --------------- उद्देशक: [-1, -------------- दारं [१], -------------- मूलं [१२२] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१२२] गाथा seases केवइयं कालं विरहिया उबट्टणाए पन्नता ?, गोयमा ! जहनेणं एगं समयं उकोसेणं वारस मुहुत्ता । देवगई णं मत। केवइयं कालं विरहिया उबट्टणाए पन्नता ?, गोयमा ! जहन्नेणं एग समयं उकोसेणं बारस मुहुत्ता । दार । ( सूत्र १२५) 'बारस चउवीसाई' इत्यादि, प्रथमं गतिषु सामान्यतः उपपातविरहस्य उद्वर्तनाविरहस्य च द्वादश मुहूताः प्रमाणं वक्तव्यं, तदनन्तरं नैरयिकादिपु भेदेषु उपपातविरहस्योद्वर्तनाविरहस्य च चतुर्विशतिर्मुहूत्तोः गतिषु प्रत्येकमादा वक्तव्याः, ततः 'संतति सान्तरं नैरयिकादयः उत्पद्यन्ते निरन्तरं चेति वक्तव्यं, तदनन्तरमेकसमयेन नैरयिकादयः प्रत्येकं कति उत्पद्यन्ते कति वोद्वर्तन्ते इति चिन्तनीयं, ततः कुत उत्पद्यन्ते नारकादय इति चिन्त्यत, तत 'उच्चपाहणा' इति नरयिकादय उदृत्ताः सन्तः कुत्रोत्पद्यन्ते इति वक्तव्यं, तदनन्तरं कतिभागावशेषेऽनुभूयमानभवायुपि जीवाः पारभषिकमायुर्वेभन्तीति वक्तव्यं, तथा कतिभिराकषैरुत्कर्पतः आयुषन्धका इति चिन्तायां अष्टावाका वक्तव्याः । एष सङ्ग्रहणिगाथासङ्ग्रेपार्थः। एनमेव क्रमेण विवरीपराह-निरयगईणं भंते ! केवइयं कालं विरहिया उववाएणं पन्नता' इत्यादि, निरयगतिनाम-नरकगतिनामकम्मोदयजनितो जीवस्यौदयिको भावः, स चेकः सप्तपृथिवीव्यापी चेति एकवचनं, सप्तानां च पृथिवीनां परिग्रहः, णमिति वाक्यालङ्कारे, भदन्तेति गुमित्रणे परमकल्याण-18 योगिन् ! 'केवाइय'ति कियन्तं कालं विरहिता-शून्या 'उपपातेन' उपपतनमुपपातः तदन्यगतिकानां सत्वानां नारकत्वेनोत्पाद इति भावः तेन 'प्रज्ञसा' प्ररूपिता भगवताऽन्यैश्च ऋषभादिभिस्तीर्थकरैः, एवं प्रश्ने कृते भगवानाह दीप अनुक्रम [३२६-३२७] षष्ठं पदे द्वार-(१) "द्वादश" ~ 413~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy