SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], --------------- उद्देशक: [-1, --------------- दारं [१], --------------- मूलं [१२२] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापनायाः मलयवृत्ती. [१२२] ॥२०५॥ गाथा गौतम ! जघन्यत एक समयं यावत् उत्कर्षतो द्वादश मुहूर्तान् , अत्र मुग्धप्रेरक आह-नन्वेकस्यामपि पृथिव्यामग्रे ६ उपपा द्वादशमुहर्तप्रमाण उपपातविरहो न वक्ष्यते, चतुर्विंशतिमुहूर्त्तादिप्रमाणस्य वक्ष्यमाणत्वात् , ततः कथं सर्वपृथिवी- तोद्वर्तनासमुदायेऽपि द्वादशमुहूर्त्तप्रमाणं, 'प्रत्येकमभावे समुदायेऽ(प्य)भावादिति न्यायस्य श्रवणात्, तदयुक्तं, वस्तुतत्त्वा- पदे उपपापरिज्ञानात् , यद्यपि हि नाम रत्नप्रभादिष्वेकैकनिर्धारणेन चतुर्विंशतिमुहूर्तादिप्रमाण उपपातविरहो वक्ष्यते तथापि ते विरही यदा सप्तापि पृथिवीः समुदिताः अपेक्ष्योपपातविरहश्चिन्त्यते तदास द्वादशमुहूर्तप्रमाण एव लभ्यते, द्वादशमुहूर्त्तानन्तरं। गतिषु सू. १२२ रत्नअवश्यमन्यतरस्यां पृथिव्यामुत्पादसंभवात् , तथा केवलवेदसोपलब्धेः, यस्तु प्रत्येकमभावे समुदायेऽप्यभाय' इति न्यायः प्रभादिभेस कारणकार्यधर्मानुगमचिन्तायां नान्यत्रेत्यदोषः, यथा नरकगतिर्द्वादश मुहूर्तानुत्कर्षतः उपपातेन विरहिता एवं तिर्यग्मनुष्यदेवगतयोऽपि, सिद्धिगतिस्तूत्कर्षतः षड्र मासान् उपपातेन विरहिता, एवमुद्वर्तनाऽपि, नवरं सिद्धा नोद्वर्त्तन्ते, तेषां साद्यपर्यवसितकालतया शाश्वतत्वादिति सिद्धिरुद्वर्त्तनया विरहिता वक्तव्या । गतं प्रथमं द्वारम् , इदानीं चतुर्विंशतिरिति द्वितीयं द्वारमभिधित्सुराहरयणप्पभापुढविनेरझ्या णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एग समय उक्कोसेणं चउच्चीसं मुहुत्ता, सक्करप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता, गोयमा ! जहन्नेणं एगं २०५॥ समयं उक्कोसेणं सत्चराइंदियाणि, वालुयप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उवचाएणं पन्नचा ?, गोयमा! दीप अनुक्रम [३२६-३२७] षष्ठं पदे द्वार-(२) "चतुर्विंशति" ~ 414 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy