SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], --------------- उद्देशक: [-], -------------- दारं [१], -------------- मूलं [१२२] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: ६उपपा अथ षष्टमुपपातोद्वर्त्तनापदं । प्रत सूत्रांक [१२२] प्रज्ञापनाया:मलय०वृत्ती. तोद्वत्तेना ॥२०॥ गाथा दीप अनुक्रम [३२६-३२७] तदेवं व्याख्यातं पञ्चमं पदम् ॥ सम्प्रति पष्ठमारभ्यते, तस्य चायमभिसम्बन्धः-इहानन्तरपदे औदयिकक्षायोपशमिकक्षायिकभावाश्रयं पर्यायपरिमाणावधारणं प्रतिपादितं, इह त्वौदयिकक्षायोपशमिकविषयाः सत्वानामुपपातविरहादयश्चिन्त्यन्ते, तत्रादावियमधिकारसङ्ग्रहणिगाथा वारस चउवीसाई सअंतरं एगसमय कत्तो य । उबट्टण परभवियाउयं च अदेव आगरिसा ॥१॥ निरयगई णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नता, गोयमा । जहन्नेणं एक समयं उकोसेणं बारस मुहुत्ता । तिरियगई णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नता, गोयमा! जहन्नेणं एग समयं उकोसेणं बारस मुहुत्ता । मणुयगई णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नता ?, गोयमा! जहन्नेणं एग समयं उकोसेणं बारस मुहुत्ता । देवगई णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नता, गोयमा ! जहन्नेणं एग समयं उक्कोसेणं बारस मुटुत्ता । सिद्धिगई णं मंते ! केवइयं कालं विरहिया सिझणाए पनचा?, गोयमा! जहन्नेणं एगं समयं उकोसेणं छम्मासा । निरयगई णं भंते ! NIR०४॥ केवइयं कालं विरहिया उबट्टणाए पन्नता, गोयमा! जहन्नेणं एकं समयं उकोसेणं चारस मुहुत्ता । तिरियगई णं भंते ! I केवइयं कालं विरहिया उबट्टणीए पन्नता ?, गोयमा ! जहन्नेणं एगं समयं उकोसेणं बारस मुहुत्ता । मणुयगई णं मंते ! अथ पद (०६) "व्युत्क्रान्ति/ (उपपात-उद्वर्तना)" आरभ्यते *अस्य 'पदस्य' मूलगाथा-दत्त नाम 'व्युत्क्रान्ति' अस्ति, परन्तु वृत्तिकारेण अत्र पदारम्भे उपपात-उद्वर्तना लिखितं, तत्कारणात् मया द्वे अपि नाम्ने अत्र लिखितं ~ 412~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy