SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [११२-११७] (१५) प्रत सूत्रांक [११२ -११७] प्रज्ञापना षण्मासावशेषायुर्वैमानिकेषु बद्धायुष्को भवति तदा तस्यद ज्ञाने लभ्येते अत उक्तं वे ज्ञाने द्वे अज्ञाने इति, अज-IN५पर्याययाः मल घन्योत्कृष्टस्थितिकतिर्यपञ्चेन्द्रियसूत्रे 'ठिईए चउट्ठाणचडिए' इति अजघन्योत्कृष्ट स्थितिको हि तिर्यक्रपञ्चेन्द्रियः पदे नारय०वृत्तौ. सवयवर्षायुष्कोऽपि लभ्यते असपेयवर्षायुकोऽपि समयोनत्रिपल्योपमस्थितिकः ततश्चतुःस्थानपतितः, जघन्या कादिजीभिनिबोधिकतियपञ्चेन्द्रियसूत्रे 'ठिईए चउट्ठाणवडिए' इति, असयेयवर्षायुषोऽपि हि तिर्यक्रपञ्चेन्द्रियस्य खभूमि वपर्यायाः ॥१९॥ IS कानुसारेण जघन्ये आभिनिवोधिकश्रुतज्ञाने लभ्येते ततः सफेयवर्षायुपोऽसयवर्षायुपश्च जघन्याभिनियोधिकश्रु सू. ११७ तज्ञानसंभवाद् भवन्ति स्थित्या चतुःस्थानपतिताः, उत्कृष्टाभिनियोधिकज्ञानसूत्रे स्थित्या च त्रिस्थानपतिता वक्तव्याः, यत इह यस्योत्कृष्टे आमिनिबोधिकश्रुतज्ञाने स नियमात् सोयवर्षायुष्कः सोयवर्षायुष्कश्च स्थित्यापि त्रिस्थानपतित एव यथोक्तं प्राक्, अवधिसूत्रे विभङ्गसूत्रेऽपि स्थित्या त्रिस्थानपतितः, किं कारणम् इति चेत्, उच्यते, असायेयवपोंयुषोऽवधिविभकासंभवात् , आह च मूलटीकाकारः 'ओहिविमङ्गेस नियमा तिढाणवडिए, किं कारणं , भन्नइ, ओहिविभङ्गा असंखेजबासाउयस्स नत्थिति जघन्यावगाहनमनुष्यसूत्रे 'ठिईए तिहाणवडिए' इति तियेंपञ्चेन्द्रियवत् , मनुष्योऽपि जघन्यावगाहनो नियमात् सयेयवर्षायुष्कः, सयवर्षायुष्कश्च स्थित्या त्रिस्थानपतित एवेति 'तिहिं नाणेहिं' इति, यदा कश्चित् तीर्थकरोऽनुत्तरोपपातिकदेवो वा अप्रतिपतितेनावधिज्ञानेन जघन्याया[मवगाहनायामुत्पद्यते तदाऽवधिज्ञानमपि लभ्यते इतीह त्रिभिनिरित्युक्तं, विभाज्ञानसहितस्तु नरकादुत्तो जघ दीप अनुक्रम [३१६-३२१] ecene armyanmararyorg ~392~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy