SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [११२-११७] प्रत सूत्रांक [११२-११७] टएeseroeseseseraelaeroen न्यायामपगाहनायां नोत्पद्यते तथाखाभाब्यात् अतो विभङ्गज्ञानं न लभ्यते इति द्वाभ्यामज्ञानाभ्यामित्युक्तं, उत्कृ-18 टायगाहनमनुष्यसूत्रे 'ठिईए सिय हीणे सिय तुल्ले सिय अभहिए जइ हीणे असंखेजभागहीणे जइ अभहिए। असंखेजभागअन्महिए' इति, उत्कृष्टावगाहना हि मनुष्यास्निगन्यूतोच्छ्रयाः त्रिगन्यूतानां च स्थितिर्जघन्यतः पल्योपमासस्येयभागहीनानि त्रीणि पल्योपमानि उत्कर्षतस्तान्येव परिपूर्णानि त्रीणि पल्योपमानि, उक्तं च जीवाभिगमे'उत्तरकुरुदेवकुराए मणुस्साणं भंते ! केवइयं कालं ठिई पन्नत्ता, गोयमा ! जहन्नेणं तिनि पलिओवमाई पलिओवमस्सासंखिज्जइभागहीणाई उक्कोसेणं तिन्नि पलिओवमाई' त्रिपल्योपमासङ्ख्येयभागश्च त्रयाणां पल्योपमानामसझषेयतमो माग इति पल्योपमासङ्ख्येयभागहीनपल्योपमत्रयस्थितिकः परिपूर्णपल्योपमत्रयस्थितिकापेक्षयाऽसस्पेयभागहीनः, इतरस्तु तदपेक्षयाऽसधेयभागाधिकः, शेषा वृद्धिहानयो न लभ्यन्ते, 'दो नाणा दो अन्नाणा' इति उत्कृष्टा-K वगाहना हि असक्येयवर्षायुषः, असयवर्षायुषां चावधिविभङ्गासंभवः, तथाखाभाव्यात्, अतो वे एव ज्ञाने द्वे चाज्ञाने इति, तथाऽजघन्योत्कृष्टावगाहनः सोयवर्षायुष्कोऽपि भवति असचेयवर्षायुष्कोऽपि भवति, असत्येयवपोयुकोऽपि गव्यूतद्विगन्यूतोच्छ्यः ततोऽवगाहनयाऽपि चतुःस्थानपतितत्वं स्थित्याऽपि तथा, आद्यैश्चतुर्भिर्मतिश्रुतावधिमनःपर्यायरूपानः षट्स्थानपतिताः, तेषां चतुर्णामपि ज्ञानानां तत्तद्व्यादिसापेक्षतया क्षयोपशमवैचित्र्य|तस्तारतम्यभावात्, केवलज्ञानपर्यवैस्तुल्यता, निःशेषखावरणक्षयतः प्रादुर्भूतस्य केवलज्ञानस्य भेदाभावात, शेष दीप अनुक्रम [३१६-३२१] ~393~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy