SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [५], ---------------- उद्देशक: [-1, --------------- दारं -, -------------- मूलं [११२-११७] (१५) प्रत सूत्रांक [११२-११७] नमयेऽवगाहनेति न तेषां जघन्यावगाहना लभ्यते किं तु सत्येयवर्षायुषां, सक्वेयवर्षायुषश्च स्थित्या त्रिस्थानपतिताः, एतच्च भावितं प्राक्, तत उक्तं स्थित्या त्रिस्थानपतिता इति, 'दोहि नाणेहिं दोहिं अन्नाणेहिं' इति जघन्यावगाहिनो हि तिर्यक्रपञ्चेन्द्रियः सङ्ग्येयवर्षायुष्कोऽपर्याप्तो भवति सोऽपि चाल्पकायेषु मध्ये समुत्पद्यमानस्ततस्तस्यावधि विभङ्गज्ञानासंभवात् द्वे ज्ञाने द्वे अज्ञाने उक्ते, यस्तु विभङ्गज्ञानसहितो नरकादुदृत्य सयवर्षायुष्केषु तिर्यक्रपञ्चेन्द्रियेषु मध्ये समुत्पद्यमानो वक्ष्यते स महाकायेषूत्पद्यमानो द्रष्टव्यः नाल्पकायेषु, तथाखाभाव्यात् , अन्यथाऽधिकृतसूविरोधः, उत्कृष्टावगाहनतिर्यपञ्चेन्द्रियसूत्रे 'तिहिं नाणेहिं तिहिं अन्नाणेहि' इति त्रिभिनिखिभिरज्ञानश्च षट्स्थानपतिताः, तत्र त्रीणि अज्ञानानि कथमिति चेत्, उच्यते, इह यस्य योजनसहस्रं शरीरावगाहना स उत्कृष्टावगाहनः स च साधेयवर्षायुष्क एव भवति पर्याप्तश्च, तेन तस्य त्रीणि ज्ञानानि त्रीण्यज्ञानानि च संभवन्ति, स्थित्या|ऽपि चासावुत्कृष्टायगाहनः त्रिस्थानपतितः, सोयवर्षायुष्कत्वात् , अजघन्योत्कृष्टावगाहनसूत्रे स्थित्या चतुःस्थानप. |तितः, यतोऽजघन्योत्कृष्टायगाहनोऽसङ्ख्येयवर्षायुष्कोऽपि लभ्यते, तत्रोपपद्यते प्रागुक्तयुक्त्या चतु:स्थानपतितत्वं, जघन्यस्थितिकतिर्यपश्शेन्द्रियसूत्रे द्वे अज्ञाने एव वक्तव्ये न तु ज्ञाने, यतोऽसौ जघन्यस्थितिको लब्ध्यपयोप्सक एवं भवति न च तन्मध्ये सासादनसम्यग्दृष्टरुत्पाद इति, उत्कृष्टस्थितिकतिर्यपञ्चेन्द्रियसूत्रे 'दो नाणा दो अन्नाणा' इति, उत्कृष्टस्थितिको हि तिर्यक्रपञ्चेन्द्रियस्त्रिपल्योपमस्थितिको भवति, तस्य च द्वे अज्ञाने तावनियमेन यदा पुनः 929899390009087 दीप अनुक्रम [३१६-३२१] S wjanmiorary.org ~391~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy