________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [११२-११७]
(१५)
प्रज्ञापना- याः मल- यवृत्ती.
प्रत सूत्रांक [११२-११७]
॥१९॥
सू. ११७
गाहनायां त्वपर्याप्तावस्थाया अभावात् साखादनसम्यक्त्वं नावाप्यते ततस्तत्र ज्ञाने न वक्तव्ये, तथा चाह-एवं पर्यायउक्कोसितोगाहणाए वि नवरं नाणा नत्वि'त्ति, तथाऽजघन्योत्कृष्टावगाहना किल प्रथमसमयादूई भवति इत्यपर्या- पदे नारतावस्थायामपि, तस्याः संभवात् सासादनसम्यक्त्ववतां ज्ञाने अन्येषां चाज्ञाने इति ज्ञाने चाज्ञाने च वक्तव्ये, तथा
कादिजी
वपर्यायाः चाह-'अजहन्नमणुकोसोगाइणए जहा जहन्नीगाहणए' इति, तथा जघन्यस्थितिसूत्रे हे अज्ञाने एवं वक्तव्ये न तु| ज्ञाने, यतः सर्वजघन्यस्थितिको लब्ध्यपर्याप्तको भवति न च लब्ध्यपर्याप्तकेषु मध्ये साखादनसम्यग्दृष्टिरुत्पद्यते, किं कारणमिति चेत्, उच्यते, लब्ध्यपर्याप्तको हि सर्वसक्लिष्टः सासादनसम्यग्दृष्टिश्च मनाक् शुभपरिणामस्ततः स तेषु मध्ये नोत्पद्यते तेनाज्ञाने एव लभ्येते न ज्ञाने, उत्कृष्टस्थितिषु पुनर्मध्ये सासादनसम्यक्त्वसहितोऽप्युत्पद्यते इति || तत्सूत्रे ज्ञाने अज्ञाने च वक्तव्ये, तथा चाह-एवं उक्कोसठिइएवि, नवरं दो नाणा अमहिया' इति, एवमेवाजघन्योत्कृष्टस्थितिसूत्रमपि वक्तव्यं, भावसूत्राणि पाठसिद्धानि, एवं त्रीन्द्रियचतुरिन्द्रिया अपि वक्तव्याः, नवरं चतुरिन्द्रियाणां चक्षुर्दर्शनमधिकं अन्यथा चतुरिन्द्रियत्वायोगादिति तेषां चक्षुर्दर्शनविषयमपि सूत्रं वक्तव्यं, जघन्यावगाहनतिर्यपञ्चेन्द्रियसूत्रे 'ठिईए तिवाणवडिए' इति, इह तिर्यक्रपञ्चेन्द्रियः सङ्ग्येयवर्षायुष्क एव जघन्यावगाहनो ॥१९॥ भवति, नाऽसङ्ख्येयवर्षायुष्कः, किं कारणं इति चेत् , उच्यते, असङ्ख्येयवर्षायुषो हि महाशरीराः कङ्ककुक्षिपरिणामत्वात् पुष्टाहाराः प्रबलधातूपचयाः ततस्तेषां भूयान् शुक्रनिपेको भवति शुक्रनिकानुसारेण च तिर्यग्मनुष्याणामुत्पत्तिस
दीप
अनुक्रम [३१६-३२१]
~390~