SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं वृत्ति:) पदं [५], --------------- उद्देशक: [-1, -------------- दारं -], ------------- मूलं [१११] मज्ञापना प्रत याः मल- य वृत्ती. ॥१८॥ सूत्रांक [१११] नरकेपूत्पद्यते तस्य तदानी विभङ्गज्ञानं नास्तीति जघन्यावगाहनस्यास्याज्ञानानि भजनया द्रष्टव्यानि वे त्रीणि वेति, पर्यायउत्कृष्टावगाहनसूत्रे स्थित्या हानी वृद्धी च द्विस्थानपतितत्वं, तद्यथा-असत्येयभागहीनत्वं वा सत्यभागहीनत्वं वापदे जघतथा असत्येयभागाधिकत्वं वा सोयभागाधिकत्वं वा न तु सोयासमवेयगुणवृद्धिहानी, कस्मादिति चेत्, उच्यते, न्यावगाउत्कृष्टावगाहना हि नरयिकाः पञ्चधनुःशतप्रमाणाः, तेच सप्तमनरकथिव्यां तत्र जघन्या स्थितिः द्वाविंशतिःहनादीनां सागरोपमाणि उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि, ततोऽसङ्ख्येयसोयभागहानिवृद्धी एव घटेते न त्वसङ्ख्येवसोयगु- नरयिकाराणहानिवृद्धी, तेषां चोत्कृष्टावगाहनानां त्रीणि ज्ञानानि त्रीण्यज्ञानानि वा नियमाद्वेदितव्यानि, न भजनया, भजनाडे-णापर्याया। तो समूच्छिमासज्ञिपञ्चेन्द्रियोत्पादस्य तेषामसंभवात् , अजघन्योत्कृष्टावगाहनसूत्रे यदवगाहनया चतुःस्थानपतितत्वंब१११ तदेव-अजघन्योत्कृष्टावगाहनो हि सर्वजघन्याकुलासययभागात्परतो मनाक वृहत्तरामुलासयेयभागादारभ्य वाचदलासयभागन्यूनानि पश्चधनुःशतानि ताबदवसेयः, ततः सामान्यनैरयिकसूत्रे इवात्राप्युपपद्यते अवगाहनातचतु:स्थानपतितता, स्थित्या चतुःस्थानपतितता सुप्रतीता, दशवर्षसहस्रेभ्य आरभ्योत्कर्षतखयविंशत्सागरोपमाणामपि तस्यां लभ्यमानत्वात् , जघन्यस्थितिसूत्रे अवगाहनया चतुःस्थानपतितत्वं तस्थामवगाहनायां जघन्यतोऽहुला ॥१८॥ सक्वेयभागादारभ्योत्कर्षतः सप्तानां धनुपामवाप्यमानत्वात, अत्रापि त्रीण्यज्ञानानि केषांचित्कादाचित्कतया द्रष्टव्यानि, संमूर्छिमासजिपञ्चेन्द्रियेभ्य उत्पन्नानामपर्याप्तावस्थायां विभायाभावात् , उत्कृष्टस्थितिचिन्तायामवगा दीप अनुक्रम [३१५] ~380~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy