SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [५], --------------- उद्देशक: [-1, -------------- दारं -], ------------- मूलं [१११] (१५) प्रत सूत्रांक [१११] णवडिए, एवं उकोसाभिणियोहियनाणीवि, अजहन्नमणुकोसामिणिबोहियणाणीवि एवं चेव, णवरं आभिणियोहियनाणपजयहिं सहाणे छहाणवडिए, एवं सुयनाणी ओहिनाणीवि, नवरं जस्स नाणा तस्स अन्नाणा नत्थि, जहा नाणा तहा अनाणावि भाणियवा, नवरं जस्स अन्नाणा तस्स नाणा न भवंति । जहन्नचक्खुर्दसणीणं भंते ! नेरइयाणं केवइया पजवा पञ्चा, गोयमा ! अर्णता पञ्जवा पन्नत्ता, से केणटेणं भंते ! एवं चुच्चइ जहन्नचक्खुदसणीर्ण नेरइयाणं अणंता पज्जवा पन्नता, गोयमा ! जहन्नचक्खुदंसणीण नेरइए जहन्नचक्खुदंसणिस्स नेरइयस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणयाए चउट्ठाणवडिए ठिईए चउढाणवडिए वनगंधरसफासपज्जवेहिं तिहिं नाणेहिं तिहिं अनाणेहिं छहाणवडिए चक्खुदसणपअवेहिं तुल्ले अचक्खुदंसणपजवेहि ओहिदंसणपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसचक्खुदंसणीवि, अजहन्नमणुकोसच खुदंसणीवि एवं चेव, नवरं सहाणे छट्टाणवडिए, एवं अचक्खुदंसणीवि ओहिदंसणीवि । (सूत्र १११) 'जहन्नोगाहणाणं भंते ! इत्यादि, सुगम नवरं 'ठिईए चउट्ठाणवडिए' इति जघन्यावगाहनो हि दशवर्षसहस्राणि-IN स्थितिकोऽपि भवति रजप्रभायां उत्कृष्टस्थितिकोऽपि सप्तमनरकपृथिव्यां, तत उपपद्यते स्थित्या चतुःस्थानपतितता, 'तिहिं नाणेहिं तिहिं अन्नाणेहिति इह यदा गर्भव्युत्क्रान्तिकसज्ञिपञ्चेन्द्रियो नरकेपुत्पद्यते तदा स नारकायुःसंवेदनप्रथमसमय एवं पूर्वगृहीतीदारिकशरीरपरिशाटं करोति तस्मिन्नेव समये सम्यग्दृष्टेखीणि ज्ञानानि मिथ्यादृष्टेखीण्यज्ञानानि समुत्पद्यन्ते, ततोऽविग्रहेण विग्रहेण वा गत्वा वैक्रियशरीरसंघातं करोति, यस्तु संमूञ्छिमासजिपञ्चेन्द्रियो दीप अनुक्रम [३१५] ~379~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy