SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [५], ---------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१११] प्रत सूत्रांक [१११] हनया चतुःस्थानपतितत्वमुत्कृष्टस्थितिकस्वावगाहनाया जघन्यतोऽङ्गुलासययभागादारभ्योत्कर्षतः पञ्चानां धनुः-11 शतानामवाप्यमानत्वात् , 'अजहन्नुकोसठिइएवि एवं चेव' इत्यादि, अजघन्योत्कृष्टस्थितावपि तथा वक्तव्य यथा जघन्यस्थितिसूत्रे उत्कृष्टस्थितिसूत्रे च, नवरमयं विशेषः-जघन्यस्थितिसूत्रे उत्कृष्टस्थितिसूत्रे च स्थित्या तुल्पवमभिहितं अत्र तु 'स्वस्थानेऽपि' स्थितावपि चतुःस्थानपतित इति वक्तव्यं, समयाधिकदशवर्षसहस्रेभ्य भारभ्योत्कर्षतः समयोनत्रयस्त्रिंशत्सागरोपमाणामवाप्यमानत्वात् , जघन्यगुणकालकादिसूत्राणि सुप्रतीतानि, नवरं जस्सा नाणा तस्स अन्नाणा नस्थिति यस्य ज्ञानानि तस्याज्ञानानि न संभवन्तीति, यतः सम्यग्दृष्टानानि मिथ्यारष्टेरज्ञानानि, सम्यग्रष्टित्वं च मिथ्याष्टित्वोपमर्दैन भवति मिथ्यादृष्टित्वमपि सम्यग्रष्टित्वोपर्दैन भवति, ततो ज्ञानसद्भावेऽज्ञानाभावः एवमज्ञानसद्भाये ज्ञानाभावः, तत उक्तं-'जहा नाणा तहा अन्नाणावि भाणियबा, नवरं जस्स अन्नाणा तस्स नाणा न संभवन्ति' इति शेष पाठसिद्धं । जहन्नोगाहगाणं भंते ! असुरकुमाराणं केवइया पञ्जवा पन्नता?, गोयमा! अणंता पजवा पन्नत्ता, से केणद्वेणं भंते! एवं वुच्चई जहन्नीगाहगाणं असुरकुमाराणं अणता पजवा पन्नत्ता!, गोयमा! जहमोगाहणए असुरकुमारे जहनोगाहणस्स असुरकुमारस्स दबट्टयाए तुल्ले पएसयाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए चउट्ठाणवडिए वनाईहिं छहाणवडिए आभिणियोहियनाण. सुयनाण० ओहिनाणपजवेहिं तिहिं अन्नाणेहिं तिहिं देसणेहि य छटाणवडिए, एवं उकोसोगाहणएवि, एवं अजहन्नमणुक्कोसो दीप अनुक्रम [३१५] JABERatinintamational असुरकुमारादिना पर्याया: ~381~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy