________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१०५-११०]
(१५)
प्रत सूत्रांक [१०५-११०]
शहनाया अकुलासोयभागप्रमाणाया अपि चतुःस्थानपतितत्वं तदङ्गलासङ्ग्येयभागप्रमाणस्यासपेयभेदभिन्नत्वादव
सेयं, स्थित्या हीनत्वमभ्यधिकत्वं च त्रिस्थानपतितं न चतुःस्थानपतितं, असङ्ख्येयगुणवृद्धिहान्योरसंभवात् , कथं तयोहरसंभव इति चेत्, उच्यते, इह पृथिव्यादीनां सर्वजघन्यमायुः क्षुल्लकभवग्रहणं, क्षुलकभवग्रहणस्य च परिमाणमा
वलिकानां द्वे शते षट्पञ्चाशदधिके, मुहर्ते च द्विपटिकाप्रमाणे सर्वसङ्ख्यया क्षुल्लकभवग्रहणानां पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रिंशदधिकानि ६५५३६, उक्तं च-"दोन्नि सयाई नियमा छप्पन्नाई पमाणओ टुति । आवलियपमा
ण खुड्डागभवग्गहणमेयं ॥१॥ पन्नहिसहस्साई पंचेव सयाई तह य छत्तीसा । खुड्डागभवग्गहणं भवंति एते मुहुतणं ॥२॥" पृथिव्यादीनां च स्थितिरुत्कर्षतोऽपि सङ्ख्येयवर्षप्रमाणा ततो नासक्वेयगुणवृद्धिहान्योः संभवः, शेष-1 तिहानित्रिकभावना त्वेवं-एकस्य किल पृथिवीकायस्थ स्थितिः परिपूर्णानि द्वाविंशतिवर्षसहस्राणि अपरख तान्येव समयन्यूनानि ततः समयन्यूनद्वाविंशतिवर्षसहस्रस्थितिकः परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकापेक्षयाऽसङ्ख्येयभाग-1 हीनः तदपेक्षया वितरोऽसधेयभागाधिकः, तथैकस्य परिपूर्णानि द्वाविंशतिवर्षसहस्राणि स्थितिरपरस्य तान्येवान्त-18 मुह दिनोनानि, अन्तर्मुह दिक(च) द्वाविंशतिवर्षसहस्राणां सङ्ख्येयतमो भागः, ततोऽन्तर्मुहूतादिन्यूनद्वाविंशतिवर्ष-18 सहस्रस्थितिकः परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकापेक्षया सहयेयभागहीनः तदपेक्षया परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकः सङ्खयेयभागाभ्यधिकः, तथैकस्य द्वाविंशतिवर्षसहस्राणि स्थितिरपरस्थान्तमुहूर्त मासो वर्ष वर्षसहस्रं वा,
दीप अनुक्रम [३०९-३१४]
JABERahim intamational
wwwjanatarary.om
~375~