________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [५], ---------------- उद्देशक: [-1, --------------- दारं -, -------------- मूलं [१०५-११०]
(१५)
प्रत सूत्रांक [१०५-११०]
प्रज्ञापना- याः मल- यवृत्ती. ॥१८॥
अन्तर्मुह दिकं(च)नियतपरिमाणया सरूपया गुणितं द्वाविंशतिवर्षसहसप्रमाणं भवति तेनान्तर्मुह दिप्रमाणस्थितिकः५पर्यायपरिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकापेक्षया सोयगुणहीनः तदपेक्षया तु परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकः साये
पदे असु| यगुणाभ्यधिकः, एवमकायिकादीनामपि चतुरिन्द्रियपर्याप्तानां खखोत्कृष्टस्थित्यनुसारेण स्थित्या त्रिस्थानपतितत्वं
रादीनां
पयायानभावनीयं । तिर्यपञ्चेन्द्रियाणां मनुष्याणां च चतुःस्थानपतितत्वं, तेषां बुत्कर्षतस्त्रीणि पल्योपमानि स्थितिः, पल्यो
न्त्यं सू. रापमं चासङ्ग्येयवर्षसहस्रप्रमाणमतोऽसोयगुणवृद्धिहान्योरपि संभवादुपपद्यते चतुःस्थानपतितत्वं, एवं व्यन्तराणा
१०५-११० मपि, तेषां जघन्यतो दशवर्षसहस्रस्थितिकत्वादुत्कर्षतः पल्योपमस्थितिः (तेः), ज्योतिष्कवैमानिकानां पुन स्थित्या त्रिस्थानपतितत्वं, यतो ज्योतिष्काणां जघन्यमायुः पल्योपमाष्टभागः उत्कृष्टं वर्षलक्षाधिकं पल्योपमं, वैमा|निकानां जघन्यं पल्योपमं उत्कृष्टं त्रयविंशत्सागरोपमाणि, दशकोटीकोटीसहयपल्योपमप्रमाणं च सागरोपममतस्तेषामप्यसोयगुणवृद्धिहान्यसंभवात् स्थितितखिस्थानपतिता, शेषसूत्रभावना तु सुगमत्वात् खयं भावनीया ॥ तदेवं सामान्यतो नैरयिकादीनां प्रत्येकं पर्यायानन्त्यं प्रतिपादितं, इदानीं जघन्याद्यवगाहनाधधिकृत्य तेषामेव प्रत्येकं पर्यायानं प्रतिपिपादयिषुराह
जहन्नीगाहणगाणं भंते ! नेरइयाणं केवइया पजवा पन्नता ?, गोयमा ! अर्णता पजवा पन्नता, से केणद्वेणं भंते ! एवं बुचड, गोयमा ! जहन्नोगाहणए नेरइए जहन्नोगाहणस्स नेरइयस्स दबट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए तुल्ले
दीप अनुक्रम [३०९-३१४]
॥१८६
नैरयिकाणां पर्याया:
~376~