SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], ------------- उद्देशक: [-], -------------- दारं [२७], -------------- मूलं [९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [९३] रहदesereersea दीप अनुक्रम [२९७] सोयगुणाः, तेभ्योऽपि प्राणतकल्पदेवाः सङ्ख्येयगुणाः १० तेभ्योऽप्यानतकल्पदेवाः सत्येयगुणाः, भावना आरणकल्पवत्कर्तव्या ११, तेभ्योऽधःसप्तमनरकपृथिव्यां नैरयिका असत्यगुणाः, श्रेण्यसयभागगतनभःप्रदेशराशिप्रमाणत्वात् १२, तेभ्यः षष्ठपृथिव्यां नैरयिका असक्येयगुणाः, एतच प्रागेव दिगनुपातेन नैरयिकाल्पबदुत्वचिन्तायां भावितं १३ तेभ्योऽपि सहस्रारकल्पदेवा असायेयगुणाः, षष्ठपृथिवीनरयिकपरिमाणहेतुश्रेण्यसोयमागापेक्षया सहस्रारकल्पदेवपरिमाणहेतोः श्रेण्यसश्वेयभागस्य असञ्जयगुणत्वात् १४ तेभ्यो महाशुक्रे कल्पे देवा असोयगुणाः, विमानवाहुल्यात् षट् सहस्राणि विमानानां सहस्रारे कल्पे चत्वारिंशत्सहस्राणि महाचक्रे, अन्यच्चाधोऽधोविमानवासिनो देवा बहुबहुतराः स्तोकाः स्तोकतराश्वोपरितनोपरितनविमानवासिनः तत् सहस्रारदेवेभ्यो महाशुक्रकल्पदेवा असन्यगुणाः १५ तेभ्योऽपि पञ्चमधूमप्रभाभिधाननरकपृथिव्यां नैरयिका असत्येयगुणाः, बृहत्तमश्रेण्यसअमेयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् १६ तेभ्योऽपि लान्तककल्पे देवा असङ्ख्येयगुणाः, अतिबृहत्तमश्रेण्यसवेयभागगतनभःप्रदेशराशिप्रमाणत्वात् १७ तेभ्योऽपि चतुर्थ्यां पङ्कप्रभायां पृथिव्यां नैरयिका असोयगुणाः, युक्तिः प्रागिव भावनीया १८ तेभ्योऽपि ब्रह्मलोककल्पे देवा असल्येयगुणाः, युक्तिः प्रागुक्तब १९ तेभ्योऽपि तृतीयस्थां वालुकाप्रभायां पृथिव्यां नैरयिका असोयगुणाः २० तेभ्योऽपि माहेन्द्रे कल्पे देवा असोयगुणाः २१ तेभ्योऽपि सनत्कुमारकल्पे देवा असोयगुणाः युक्तिः सर्वत्रापि प्रागुक्तैव २२ तेभ्यो द्वितीयस्यां शर्कराप्रभायां पृथिव्यां नैर-N AN ~331~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy