________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-1, --------------- दारं [२७], --------------- मूलं [९३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
बहुव
सूत्रांक [९३]
दीप अनुक्रम [२९७]
प्रज्ञापना-यिका असोयगुणाः २३, एते च सप्तमपृथिवीनारकादयो द्वितीयपृथिवीनारकपर्यन्ताः प्रत्येकं खस्थाने चिन्त्यया: मल- मानाः सर्वेऽपिघनीकृतलोकश्रेण्यसलयेयभागवर्तिनमःप्रदेशरा शिप्रमाणा द्रष्टव्याः, केवलं श्रेण्यसोयभागोऽसयेय-TAI
कव्यताय०वृत्ती. भेदभिन्नः तत इत्थमसवयेयगुणतया अल्पबदुत्वमभिधीयमानं न विरुध्यते, तेभ्योऽपि द्वितीयनरकपृथिवीनारकेभ्यः | पदे महा
संमूछिममनुष्या असङ्ख्येयगुणाः २४ ते हि अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि द्वितीयवर्गमूले तृतीयवर्गमूलेन दण्डका ॥१६४॥
गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणाः, तेभ्योऽपि ईशाने कल्पे देवा असङ्ख्येयगुणाः यतो घनीकृतस्य लोक- सू. ९३ स्मैकप्रादेशिकीषु श्रेणिषु यावन्तो नभा प्रदेशाः तावत्प्रमाण ईशानकल्पगतो देवदेवीसमुदायः, तद्गतकिंचिदूनवात्रिंशद्भागकल्पा ईशानदेवाः, ततो देवाः संमूछिममनुष्येभ्योऽसङ्ख्यगुणाः २५, तेभ्य ईशानकल्पे देव्यः सङ्ख्येय-1 गुणाः, द्वात्रिंशद्गुणत्वात् “वत्तीसगुणा बत्तीसरूवअहिआउ होन्ति देवीओ” इति वचनात् २६, ताभ्यः सौधर्मे कल्पे देवाः सङ्ख्येयगुणाः, तत्र विमानबाहुल्यात् , तथाहि-तत्र द्वात्रिंशच्छतसहस्राणि विमानानां अष्टाविंशतिशत
१ ते हि अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि तृतीये वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान्प्रदेशराशिस्तावत्प्रमाणानि खंडानि यावन्त्येकस्यामेव प्रादेशिक्या श्रेणी भवंति तावत्प्रमाणस्तेभ्य ईशाने कल्पे देवा असंख्येयगुणाः यतोऽङ्गलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि | T॥१६॥ द्वितीये वर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान्प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्सैकप्रादेशिकीषु यावंतो नभःप्रदेशास्तावत्प्रमाण ईशानकल्पगतो देवदेवीसमुदायः प्र०
erceree सरeeeeeek
~332 ~