SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], ---. --.-- उद्देशक: [-], -------------- दारं [२७], -------------- मूलं [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापना प्रत ३ बहुवकव्यतापदे महादण्डका याः मलयवृत्ती. ॥१६॥ सुत्रांक [९३] reaecseenetwenese दीप अनुक्रम [२९७] इत्युक्तं ततः प्रतिज्ञातमेव निर्वाहयति-'सवत्थोवा गम्भवकंतिया मणुस्सा' इत्यादि, सर्वस्तोका गर्भव्युत्क्रान्तिक- मनुष्याः, सङ्ग्येयकोटीकोटीप्रमाणत्वात् १, तेभ्यो मानुष्यो-मनुजत्रियः सोयगुणाः, सप्तविंशतिगुणत्वात्, उक्तं च-"सत्तावीसगुणा पुण मणुयाणं तदहिआ चेव" २, ताभ्यो बादरतेजःकायिका पर्याप्सा असंख्येयगुणाः, कतिपयवर्गन्यूनाबलिकाधनसमयप्रमाणत्वात् ३, तेभ्योऽनुत्तरोपपातिनो देषा असंख्येयगुणाः, क्षेत्रपल्योपमासंख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् ४, तेभ्य उपरितनौवेयकत्रिकदेवाः संख्येयगुणाः, वृहत्तरपल्योपमासंख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् , एतदपि कथमवसेयं इति चेत्, उच्यते, विमानषाहुल्यात्, तथाहि-अनुत्तरदेषाना पञ्च विमानानि विमानशतं तूपरितनबेयकत्रिके प्रतिविमानं चासोया देवाः यथा यथा चाधोऽधोवर्तीनि विमानानि तथा तथा देवा अपि प्राचुर्येण लम्यन्ते ततोऽवसीयते-अनुत्तरोपपातिकदेवेभ्यो बृहत्तरक्षेत्रपल्योपमासक्वेयभागवा. काशप्रदेशराशिप्रमाणा उपरितनषेयकत्रिकदेवाः (संख्येयगुणाः)५, एवमुत्तरत्रापि भावना कार्या यावदानतकल्पः, तेभ्योऽप्युपरितनदेयकत्रिकदेवेभ्यो मध्यमवेयकत्रिकदेवाः सङ्ग्येयगुणाः ६ तेभ्योऽप्यधस्तनौवेयकत्रिकदेवाः सोयगुणाः ७ तेभ्योऽप्यच्युतकल्पदेवाः समवेयगुणाः ८ तेभ्योऽप्यारणकल्पदेवा सोयगुणाः ९, यद्यप्यारणाच्युतकल्पी समणिको समविमानसङ्ख्याको च तथाऽपि कृष्णपाक्षिकास्तथाखाभाब्यात् प्राचुर्येण दक्षिणस्यां दिशि समुत्पयन्ते नोत्तरस्यां यहयश्च कृष्णपाक्षिकाः स्तोकाः शुक्लपाक्षिकाः ततोऽच्युतकल्पदेवापेक्षया आरणकल्पदेवाः ॥११॥ स्ट ~330~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy