SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं वृत्ति:) -------- उद्देशक: [-], ---------------- दारं [२७], --------------- मूलं [९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [९३] दीप अनुक्रम [२९७] पायरवणस्सइकाइया पज्जतगा अणंतगुणा ७७ वायरपजचा विसेसाहिआ ७८ बायरवणस्सइकाइया अपज्जतगा असखिजगुणा ७९ वायरअपज्जतगा विसेसाहिआ ८० बायरा विसेसाहिआ ८१ सुहुमवणस्सइकाइया अपजत्तया असखिजगुणा ८२ सुहुमअपजत्तया विसेसाहिया ८३ सुहुमवणस्सइकाइया पज्जत्तया संखिजगुणा ८४ सुहुमपज्जत्तया विसेसाहिआ ८५ मुहुमा बिसेसाहिया ८६ भवसिद्धिया विसेसाहिया ८७ निगोयजीवा विसेसाहिया ८८ वणस्सइजीवा विसेसाहिआ ८९ एगिदिया विसेसाहिया ९०तिरिक्खजोगिया बिसेसाहिया ९१ मिळादिही विसेसाहिआ ९२ अविरया विसेसाहिया ९३ सकसाई विसेसाहिआ ९४ छउमत्था विसेसाहिआ ९५ सजोगी विसेसाहिआ ९६ संसारत्था विससाहिआ ९७ सबजीवा विसेसाहिआ ९८ ॥ (सू० ९३ ) ॥ पनवणाए भगवईए बहुवत्तत्यपर्य समत्तं । तइयं पयं समत्तं । अथ भदन्त ! सर्वजीवाल्पबहुत्वं-सर्वजीवाल्पबदुत्ववक्तव्यतात्मकं महादण्डकं वर्त(ण)यिष्यामि-रचयिष्यामीति तात्पर्योः , अनेन एतद् ज्ञापयति-तीर्थकरानुज्ञामात्रसापेक्ष एव भगवान् गणधरः सूत्ररचनां प्रति प्रवर्तते न पुनः श्रुताभ्यासपुरःसरमिति, यद्वा एतद् ज्ञापयति-कुशलेऽपि कर्मणि विनेयेन गुरुमनापृच्छय च न प्रवर्तितव्यं, किंतु तदनुज्ञापुरःसरं, अन्यथा विनेयत्वायोगात्, विनेयस्य हि लक्षणमिदम्-'गुरोनिवेदितात्मा यो, गुरुभावानुवर्तकः । मुक्त्यर्थ चेष्टते नित्यं, स विनेयः प्रकीर्तितः॥१॥"गुरुरपि यः प्रच्छनीयः स एवंरूप-"धर्मज्ञो धर्मकर्ता च, सदा धर्मप्रवर्तकः । सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ॥१॥" इति, महादण्डक वर्तयिष्यामि Secseeरटायर ~ 329~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy