SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं वृत्ति:) -------- उद्देशक: [-], -------------- दारं [२७], -------------- मूलं [९१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सत्राक [९१] sestaelaeraesesereectrsesenes दीप अनुक्रम [२९५] तुल्याः, तेभ्योऽपि दक्षिणपूर्वस्यामुत्तरपश्चिमाया च प्रत्येकं विशेषाधिकाः, स्वस्थाने तु परस्परं तुल्याः, कथं विशे-19 पाधिका इति चत् ?, उच्यते, इह सौमनसगन्धमादनेषु सप्त सप्त कटानि विद्युत्प्रभमाल्यवतोनेव नव, तेषु च कूटेपु धूमिका अवश्यायादिसूक्ष्मपुद्गलाः प्रभूताः संभवन्ति ततो विशेषाधिकाः, खस्थाने तु क्षेत्रस्य पर्वतादेव समा-1| नत्वात् तुल्याः, तेभ्यः पूर्वस्यां दिशि असावेयगुणाः, क्षेत्रस्यासळयेयगणत्वात. तेभ्यः पश्चिमायाँ विशेषाधिकाः। अधोलौकिकग्रामेषु शुपिरभावतो बहूनां पुद्गलानामवस्थानभावात. दक्षिणेन विशेषाधिकाः, बहुभुवन पिरभावात्, तेभ्य उत्तरस्यां दिशि विशेषाधिकाः, यत उत्तरस्यामायामविष्कम्भाभ्यां समवेययोजनकोटीकोटीप्रमाणं मानर्स सरस्तत्र ये जलचराः पनकसेवालादयश्च सत्त्वास्ते अतिवहव इति तेषां ये तैजसकार्मणपुद्गलास्तेऽधिकाः प्राप्यन्ते इति पूर्वोक्तभ्यो विशेषाधिकाः ॥ तदेवं पुद्गलविषयमल्पवहुत्वमुक्तम , इदानी सामान्यतो द्रग्यविषयं क्षेत्रानुपातेनाह-11 क्षेत्रानुपातेन चिन्त्यमानानि द्रव्याणि सर्वस्तोकानि त्रैलोक्ये त्रैलोक्यसंस्पर्शानि, यतो धर्मास्तिकायाधम्मास्तिकायाकाशास्तिकायद्रव्याणि पुद्गलास्तिकायस्य महास्कन्धा जीवास्तिकायस्य मारणान्तिकसमुद्घातेनातीय समयहता जीवाः त्रैलोक्यव्यापिनः ते चाल्पे इति सर्वस्तोकानि, तेभ्य ऊर्द्धलोकतिर्यग्लोके-प्रागुक्तखरूपप्रतरद्वयात्म| केऽनन्तगुणानि, अनन्तैः पुद्गलद्रव्यैरनन्तैर्जीवद्रव्यस्तस्य संस्पर्शात् , तेभ्योऽधोलोकतिर्यग्लोके विशेषाधिकानि, ऊर्द्धलोकतिर्यग्लोकादधोलोकतिर्यग्लोकस्य मनाग् विशेषाधिकत्वात् , तेभ्य ऊर्द्धलोकेऽसोयगुणानि, क्षेत्रस्थासययगुण ~321~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy