SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं वृत्ति:) -------- उद्देशक: [-], ---------------- दारं [२७], -------------- मूलं [९१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत प्रज्ञापनायाः मलयवृत्ती. face सत्राक [९१] ॥१५८॥ दीप अनुक्रम [२९५] भावः, यस्मात् महास्कन्धा एव त्रैलोक्यच्यापिनः ते चाल्पा इति, तेभ्य ऊर्द्धलोकतिर्यग्लोकेऽनन्तगुणाः, यतस्ति- | ३ अल्पयंग्लोकस्य यत्सर्वोपरितनमेकप्रादेशिकं प्रतरं यचो लोकस्य सर्वाधस्तनमेकप्रादेशिकं प्रतरमेते द्वे अपि प्रतरे ऊर्द्ध- वहुत्वपदे लोकतियेग्लोक उच्यते ते चानन्ताः सज्ञयेयप्रादेशिकाः अनन्ता असहयेयप्रादेशिकाः अनन्ता अनन्तप्रादेशिकाः क्षेत्रदिस्कन्धाः स्पृशन्तीति द्रव्यार्थतयाऽनन्तगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रागुक्तप्रकारेण प्रतरद्वयरूपे विशेषाधिकाः, ग्भ्यां पुन |क्षेत्रस्याऽऽयामविष्कम्भाभ्यां मनाग विशेषाधिकत्वात् , तेभ्यस्तिर्यग्लोकेऽसङ्ख्येयगुणाः, क्षेत्रस्थासङ्ख्येयगुणत्वात्, ते लद्रव्याभ्यऊर्द्धलोकेऽसङ्ख्येयगुणाः, यतस्तिर्यग्लोकक्षेत्रादूर्द्धलोकक्षेत्रमसङ्ख्येयगुणमिति, तेभ्योऽधोलोके विशेषाधिकाः, ऊर्द्ध ल्प.सू.९१ लोकादधोलोकस्य विशेषाधिकत्वात. देशोनसप्तरजप्रमाणो बईलोकः समधिकसप्तरजप्रमाणस्त्वधोलोकः ॥ सम्प्रति दिगनुपातेनाल्पबहुत्वमाह-'दिगनुपातेन दिगनुसारेण चिन्त्यमानाः पुद्गलाः सर्वस्तोकाः ऊर्द्धदिशि, इह रत्नप्रभा-1 समभूतलमेरुमध्येऽष्टप्रादेशिको रुचकस्तस्माद्विनिर्गता चतुःप्रदेशा ऊदिर यावलोकान्तस्ततस्तत्र सर्वस्तोकाः पुद्गलाः, तेभ्योऽधोदिशि विशेषाधिकाः, अधोदिगपि रुचकादेव प्रभवति चतुष्प्रदेशा यावल्लोकान्तस्ततस्तस्या विशेषाधिकत्वात् तत्र पुद्गला विशेषाधिकाः, तेभ्य उत्तरपूर्वस्या दक्षिणपश्चिमायां च प्रत्येकमसलयेयगुणाः, खस्थाने तु पर-1॥१५॥ स्परं तुल्याः, यतस्ते द्वे अपि दिशौ रुचकाद्विनिर्गते मुक्तावलिसंस्थिते तिर्यग्लोकान्तमधोलोकान्तमू लोकान्तं पर्यवसिते, तेन क्षेत्रस्थासङ्ख्येयगुणत्वात्तत्र पुद्गला असङ्ख्येयगुणाः, क्षेत्रं तु स्वस्थाने सममिति मुद्गला अपि स्वस्थाने ४ ~320~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy