________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-1, --------------- दारं [२६], --------------- मूलं [९०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [९०]
रsesed
दीप अनुक्रम [२९४]
धिकत्वात् , ततः परं साकारोपयुक्तपदमपि सोयगुणं त्रिगुणत्वात् , शेषाणि तु नोइन्द्रियोपयुक्तादीनि प्रतिलोमं विशेषाधिकानि, द्विगुणत्वस्यापि कचिदभावात् ॥ तदेवं गतं बन्धद्वारम् , इदानीं पुद्गलद्वारमाहखित्ताणुवाएणं सबथोवा पुग्गला तेलोके उद्दलोयतिरियलोए अर्णतगुणा अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा उडलोए असंखिजगुणा अहोलोए विसेसाहिया । दिसाणुवाएणं सबथोवा पुग्गला उडदिसाए अहोलोए विसेसाहिया उत्तरपुरच्छिमेणं दाहिणपञ्चस्थिमेण य दोवि तुल्ला असंखिजगुणा दाहिणपुरच्छिमेण उत्तरपञ्चत्थिमेण य दोवि विसेसाहिया पुरच्छिमेणं असंखिजगुणा पञ्चस्थिमेणं विसेसाहिया दाहिणेणं विसेसाहिया उत्तरेणं विसेसाहिया ।। खित्ताणुवाएणं सबथोवाई दवाई तेलोके उडलोयतिरियलोए अणंतगुणाई अहोलोयतिरियलोए विसेसाहियाई उहलोए असंखिजगुणाई अहोलोए अर्णतगुणाई तिरियलोए संखिजगुणाई ॥ दिसाणुवाएणं सबथोवाई दबाई अहोदिसाए उहृदिसाए अर्णतगुणाई उत्तरपुरच्छिमेणं दाहिणपञ्चत्थिमेण य दोवि तुल्लाई असंखिजगुणाई दाहिणपुरच्छिमेणं उत्तरपचत्थिमेण य दोषि तुलाई विसेसाहियाई पुरच्छिमेणं असंखिजगुणाई पञ्चस्थिमेणं विसेसाहियाई दाहिणेणं विसेसाहियाई उत्तरेणं विसेसाहियाई (मू०९१)
इदमल्पबहुत्वं पुद्गलानां द्रव्यार्थत्वमङ्गीकृत्य व्याख्येयं, तथासम्प्रदायात्, तत्र क्षेत्रानुपातेन' क्षेत्रानुसारेण चिन्त्यमानाः पुद्गलाबैलोक्ये-त्रैलोक्यसंस्पर्शिनः सर्वस्तोकाः, सर्वस्तोकानि त्रैलोक्यव्यापीनि पुगलद्रव्याणीति
Cameroeseiseserceleratoerce seocoea
श
jaundinrary.orm
तृतीय-पदे (२७) "पुद्गल, दिशा-आदि" द्वारम् आरब्ध:
~ 319~